Rig Veda

Progress:49.0%

इन्द्रा॑ग्नी यु॒वं सु न॒: सह॑न्ता॒ दास॑थो र॒यिम् । येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने॑व॒ वात॒ इन्नभ॑न्तामन्य॒के स॑मे ॥ इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् । येन दृळ्हा समत्स्वा वीळु चित्साहिषीमह्यग्निर्वनेव वात इन्नभन्तामन्यके समे ॥

sanskrit

Victorious Indra and Agni, bestow upon us riches whereby we may destroy our powerful enemies incombats as fire fanned by the wind consumes the forests; may all our adversaries perish.

english translation

indrA॑gnI yu॒vaM su na॒: saha॑ntA॒ dAsa॑tho ra॒yim | yena॑ dR॒LhA sa॒matsvA vI॒Lu ci॑tsAhiSI॒mahya॒gnirvane॑va॒ vAta॒ innabha॑ntAmanya॒ke sa॑me || indrAgnI yuvaM su naH sahantA dAsatho rayim | yena dRLhA samatsvA vILu citsAhiSImahyagnirvaneva vAta innabhantAmanyake same ||

hk transliteration

न॒हि वां॑ व॒व्रया॑म॒हेऽथेन्द्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नर॑म् । स न॑: क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा॑तये॒ नभ॑न्तामन्य॒के स॑मे ॥ नहि वां वव्रयामहेऽथेन्द्रमिद्यजामहे शविष्ठं नृणां नरम् । स नः कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे ॥

sanskrit

Do we not invoke you both? We worship especially Indra, who is the strongest leader of men; he comesoccasionally with his horses to bestow upon us food; he comes to partake of the sacrifice; may all our adversaries perish.

english translation

na॒hi vAM॑ va॒vrayA॑ma॒he'thendra॒midya॑jAmahe॒ zavi॑SThaM nR॒NAM nara॑m | sa na॑: ka॒dA ci॒darva॑tA॒ gama॒dA vAja॑sAtaye॒ gama॒dA me॒dhasA॑taye॒ nabha॑ntAmanya॒ke sa॑me || nahi vAM vavrayAmahe'thendramidyajAmahe zaviSThaM nRNAM naram | sa naH kadA cidarvatA gamadA vAjasAtaye gamadA medhasAtaye nabhantAmanyake same ||

hk transliteration

ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः । ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥ ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः । ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥

sanskrit

They two, Indra and Agni, are present in the midst of battles; do you two, leaders of rites, who are reallysages, when solicited (by the wise), accept the offering (from him) who seeks your friendship; may all our adversaries perish.

english translation

tA hi madhyaM॒ bharA॑NAmindrA॒gnI a॑dhikSi॒taH | tA u॑ kavitva॒nA ka॒vI pR॒cchyamA॑nA sakhIya॒te saM dhI॒tama॑znutaM narA॒ nabha॑ntAmanya॒ke sa॑me || tA hi madhyaM bharANAmindrAgnI adhikSitaH | tA u kavitvanA kavI pRcchyamAnA sakhIyate saM dhItamaznutaM narA nabhantAmanyake same ||

hk transliteration

अ॒भ्य॑र्च नभाक॒वदि॑न्द्रा॒ग्नी य॒जसा॑ गि॒रा । ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभ॑न्तामन्य॒के स॑मे ॥ अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा । ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु नभन्तामन्यके समे ॥

sanskrit

Worship, like Nabhāka, Indra and Agni with sacrifice and praise, of whom is this universe, upon whoselap this heaven and the spacious earth deposit their treasure; may all our adversaries perish.

english translation

a॒bhya॑rca nabhAka॒vadi॑ndrA॒gnI ya॒jasA॑ gi॒rA | yayo॒rvizva॑mi॒daM jaga॑di॒yaM dyauH pR॑thi॒vI ma॒hyu1॒॑pasthe॑ bibhR॒to vasu॒ nabha॑ntAmanya॒ke sa॑me || abhyarca nabhAkavadindrAgnI yajasA girA | yayorvizvamidaM jagadiyaM dyauH pRthivI mahyupasthe bibhRto vasu nabhantAmanyake same ||

hk transliteration

प्र ब्रह्मा॑णि नभाक॒वदि॑न्द्रा॒ग्निभ्या॑मिरज्यत । या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा॑रमपोर्णु॒त इन्द्र॒ ईशा॑न॒ ओज॑सा॒ नभ॑न्तामन्य॒के स॑मे ॥ प्र ब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत । या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे ॥

sanskrit

Address like Nabhāka your praises to Indra and Agni, who overspread (with their lustre) theseven-rooted ocean whose gates are hidden, and of whom Indra by his might is the lord; may all our adversaries perish.

english translation

pra brahmA॑Ni nabhAka॒vadi॑ndrA॒gnibhyA॑mirajyata | yA sa॒ptabu॑dhnamarNa॒vaM ji॒hmabA॑ramaporNu॒ta indra॒ IzA॑na॒ oja॑sA॒ nabha॑ntAmanya॒ke sa॑me || pra brahmANi nabhAkavadindrAgnibhyAmirajyata | yA saptabudhnamarNavaM jihmabAramaporNuta indra IzAna ojasA nabhantAmanyake same ||

hk transliteration