Rig Veda

Progress:76.2%

ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुन॑: । वि॒द्वाँ अ॑स्य प्र॒शास॑नम् ॥ हविष्कृणुध्वमा गमदध्वर्युर्वनते पुनः । विद्वाँ अस्य प्रशासनम् ॥

sanskrit

(Priests), present the oblation, for (Agni) has come; the Adhvaryu again offers (the sacrifice),well-skilled in its offering.

english translation

ha॒viSkR॑Nudhva॒mA ga॑madadhva॒ryurva॑nate॒ puna॑: | vi॒dvA~ a॑sya pra॒zAsa॑nam || haviSkRNudhvamA gamadadhvaryurvanate punaH | vidvA~ asya prazAsanam ||

hk transliteration

नि ति॒ग्मम॒भ्यं१॒॑शुं सीद॒द्धोता॑ म॒नावधि॑ । जु॒षा॒णो अ॑स्य स॒ख्यम् ॥ नि तिग्ममभ्यंशुं सीदद्धोता मनावधि । जुषाणो अस्य सख्यम् ॥

sanskrit

The Hotā sits down by (Agni's) hot flame, rejoicing in his friendship towards the offerer.

english translation

ni ti॒gmama॒bhyaM1॒॑zuM sIda॒ddhotA॑ ma॒nAvadhi॑ | ju॒SA॒No a॑sya sa॒khyam || ni tigmamabhyaMzuM sIdaddhotA manAvadhi | juSANo asya sakhyam ||

hk transliteration

अ॒न्तरि॑च्छन्ति॒ तं जने॑ रु॒द्रं प॒रो म॑नी॒षया॑ । गृ॒भ्णन्ति॑ जि॒ह्वया॑ स॒सम् ॥ अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया । गृभ्णन्ति जिह्वया ससम् ॥

sanskrit

For the sake of the offerer, they seek by their skill to place Rudra in the fore-front; they seize, as he sleeps, with their tongues.

english translation

a॒ntari॑cchanti॒ taM jane॑ ru॒draM pa॒ro ma॑nI॒SayA॑ | gR॒bhNanti॑ ji॒hvayA॑ sa॒sam || antaricchanti taM jane rudraM paro manISayA | gRbhNanti jihvayA sasam ||

hk transliteration

जा॒म्य॑तीतपे॒ धनु॑र्वयो॒धा अ॑रुह॒द्वन॑म् । दृ॒षदं॑ जि॒ह्वयाव॑धीत् ॥ जाम्यतीतपे धनुर्वयोधा अरुहद्वनम् । दृषदं जिह्वयावधीत् ॥

sanskrit

(Agni), the giver of food, scorches the vast bow (Of the sky); he mounts the water; he smites the cloud with his tongue.

english translation

jA॒mya॑tItape॒ dhanu॑rvayo॒dhA a॑ruha॒dvana॑m | dR॒SadaM॑ ji॒hvayAva॑dhIt || jAmyatItape dhanurvayodhA aruhadvanam | dRSadaM jihvayAvadhIt ||

hk transliteration

चर॑न्व॒त्सो रुश॑न्नि॒ह नि॑दा॒तारं॒ न वि॑न्दते । वेति॒ स्तोत॑व अ॒म्ब्य॑म् ॥ चरन्वत्सो रुशन्निह निदातारं न विन्दते । वेति स्तोतव अम्ब्यम् ॥

sanskrit

Roaming like a calf and bright-shining, he finds here no hinderer; he seeks a chanter to praise him.

english translation

cara॑nva॒tso ruza॑nni॒ha ni॑dA॒tAraM॒ na vi॑ndate | veti॒ stota॑va a॒mbya॑m || caranvatso ruzanniha nidAtAraM na vindate | veti stotava ambyam ||

hk transliteration