Rig Veda

Progress:47.8%

य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे॑षु॒ कर्म॑सु । इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥ यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु । इन्द्राग्नी तस्य बोधतम् ॥

sanskrit

Indra and Agni, you are the pure ministrants, (encouragers) in offerings and sacred rites-- hear (thepraise) of this (your worshipper).

english translation

ya॒jJasya॒ hi stha R॒tvijA॒ sasnI॒ vAje॑Su॒ karma॑su | indrA॑gnI॒ tasya॑ bodhatam || yajJasya hi stha RtvijA sasnI vAjeSu karmasu | indrAgnI tasya bodhatam ||

hk transliteration

तो॒शासा॑ रथ॒यावा॑ना वृत्र॒हणाप॑राजिता । इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥ तोशासा रथयावाना वृत्रहणापराजिता । इन्द्राग्नी तस्य बोधतम् ॥

sanskrit

Destroyers (of foes), riding in one chariot, slayers of Vṛtra, invincible; hear, Indra and Agni, (the praise) of this (your worshipper).

english translation

to॒zAsA॑ ratha॒yAvA॑nA vRtra॒haNApa॑rAjitA | indrA॑gnI॒ tasya॑ bodhatam || tozAsA rathayAvAnA vRtrahaNAparAjitA | indrAgnI tasya bodhatam ||

hk transliteration

इ॒दं वां॑ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नर॑: । इन्द्रा॑ग्नी॒ तस्य॑ बोधतम् ॥ इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः । इन्द्राग्नी तस्य बोधतम् ॥

sanskrit

The leaders of rites have effused by the stones this sweet exhilarating (Soma) for you; hear, Indra andAgni, (the praise) of this (your worshipper).

english translation

i॒daM vAM॑ madi॒raM madhvadhu॑kSa॒nnadri॑bhi॒rnara॑: | indrA॑gnI॒ tasya॑ bodhatam || idaM vAM madiraM madhvadhukSannadribhirnaraH | indrAgnI tasya bodhatam ||

hk transliteration

जु॒षेथां॑ य॒ज्ञमि॒ष्टये॑ सु॒तं सोमं॑ सधस्तुती । इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥ जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती । इन्द्राग्नी आ गतं नरा ॥

sanskrit

Associate in praie, accept the sacrifice; leaders of rites, Indra and Agni, come hither to the Soma effused for this solemnity.

english translation

ju॒SethAM॑ ya॒jJami॒STaye॑ su॒taM somaM॑ sadhastutI | indrA॑gnI॒ A ga॑taM narA || juSethAM yajJamiSTaye sutaM somaM sadhastutI | indrAgnI A gataM narA ||

hk transliteration

इ॒मा जु॑षेथां॒ सव॑ना॒ येभि॑र्ह॒व्यान्यू॒हथु॑: । इन्द्रा॑ग्नी॒ आ ग॑तं नरा ॥ इमा जुषेथां सवना येभिर्हव्यान्यूहथुः । इन्द्राग्नी आ गतं नरा ॥

sanskrit

Accept these sacrifices whereby you have borne away the oblations; leaders of rites, Indra and Agni, come hither

english translation

i॒mA ju॑SethAM॒ sava॑nA॒ yebhi॑rha॒vyAnyU॒hathu॑: | indrA॑gnI॒ A ga॑taM narA || imA juSethAM savanA yebhirhavyAnyUhathuH | indrAgnI A gataM narA ||

hk transliteration