Rig Veda

Progress:89.9%

उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् । अस्ता॑रमेषि सूर्य ॥ उद्घेदभि श्रुतामघं वृषभं नर्यापसम् । अस्तारमेषि सूर्य ॥

sanskrit

You rise, O sun, on (the sacrifice of Indra) the showerer (of blessings), the bountiful giver, famed for his wealth, the benefactor of men.

english translation

udgheda॒bhi zru॒tAma॑ghaM vRSa॒bhaM naryA॑pasam | astA॑rameSi sUrya || udghedabhi zrutAmaghaM vRSabhaM naryApasam | astArameSi sUrya ||

hk transliteration

नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वो॑जसा । अहिं॑ च वृत्र॒हाव॑धीत् ॥ नव यो नवतिं पुरो बिभेद बाह्वोजसा । अहिं च वृत्रहावधीत् ॥

sanskrit

Who cleft the ninety-nine cities by the strength of his arm, and, slayeer of Vṛtra, smote Ahi.

english translation

nava॒ yo na॑va॒tiM puro॑ bi॒bheda॑ bA॒hvo॑jasA | ahiM॑ ca vRtra॒hAva॑dhIt || nava yo navatiM puro bibheda bAhvojasA | ahiM ca vRtrahAvadhIt ||

hk transliteration

स न॒ इन्द्र॑: शि॒वः सखाश्वा॑व॒द्गोम॒द्यव॑मत् । उ॒रुधा॑रेव दोहते ॥ स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् । उरुधारेव दोहते ॥

sanskrit

May Indra, our auspicious friend, milk for us, like a richly-streaming (cow), wealth of horses, kine and barley.

english translation

sa na॒ indra॑: zi॒vaH sakhAzvA॑va॒dgoma॒dyava॑mat | u॒rudhA॑reva dohate || sa na indraH zivaH sakhAzvAvadgomadyavamat | urudhAreva dohate ||

hk transliteration

यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य । सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥ यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य । सर्वं तदिन्द्र ते वशे ॥

sanskrit

Whatsoever, O Sun, slayr of Vṛtra, you have risen upon today-- it is all, Indra, under your power.

english translation

yada॒dya kacca॑ vRtrahannu॒dagA॑ a॒bhi sU॑rya | sarvaM॒ tadi॑ndra te॒ vaze॑ || yadadya kacca vRtrahannudagA abhi sUrya | sarvaM tadindra te vaze ||

hk transliteration

यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से । उ॒तो तत्स॒त्यमित्तव॑ ॥ यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे । उतो तत्सत्यमित्तव ॥

sanskrit

When, swelling in your might, lord of the good, you think, 'I shall not die', that thought of yours is indeed true.

english translation

yadvA॑ pravRddha satpate॒ na ma॑rA॒ iti॒ manya॑se | u॒to tatsa॒tyamittava॑ || yadvA pravRddha satpate na marA iti manyase | uto tatsatyamittava ||

hk transliteration