Rig Veda

Progress:17.2%

त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं य॒ज्ञेष्वीड्य॑: ॥ त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः ॥

sanskrit

Agni, who are a god among mortals, (and among gods), you are the guardian of religious obligations;you are to be hymned at sacrifices.

english translation

tvama॑gne vrata॒pA a॑si de॒va A martye॒SvA | tvaM ya॒jJeSvIDya॑: || tvamagne vratapA asi deva A martyeSvA | tvaM yajJeSvIDyaH ||

hk transliteration

त्वम॑सि प्र॒शस्यो॑ वि॒दथे॑षु सहन्त्य । अग्ने॑ र॒थीर॑ध्व॒राणा॑म् ॥ त्वमसि प्रशस्यो विदथेषु सहन्त्य । अग्ने रथीरध्वराणाम् ॥

sanskrit

Victor (over enemies), you are to be hymned at solemn rites; you, Agni, are the charioteer of sacrifices.

english translation

tvama॑si pra॒zasyo॑ vi॒dathe॑Su sahantya | agne॑ ra॒thIra॑dhva॒rANA॑m || tvamasi prazasyo vidatheSu sahantya | agne rathIradhvarANAm ||

hk transliteration

स त्वम॒स्मदप॒ द्विषो॑ युयो॒धि जा॑तवेदः । अदे॑वीरग्ने॒ अरा॑तीः ॥ स त्वमस्मदप द्विषो युयोधि जातवेदः । अदेवीरग्ने अरातीः ॥

sanskrit

Do you, Jātavedas, drive away from us those who hate us; (drive away), Agni, the impious hostile hosts.

english translation

sa tvama॒smadapa॒ dviSo॑ yuyo॒dhi jA॑tavedaH | ade॑vIragne॒ arA॑tIH || sa tvamasmadapa dviSo yuyodhi jAtavedaH | adevIragne arAtIH ||

hk transliteration

अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः । नोप॑ वेषि जातवेदः ॥ अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः । नोप वेषि जातवेदः ॥

sanskrit

You desire not, Jātavedas, the sacrifice of the man who is our adversary, although plural ced before you.

english translation

anti॑ ci॒tsanta॒maha॑ ya॒jJaM marta॑sya ri॒poH | nopa॑ veSi jAtavedaH || anti citsantamaha yajJaM martasya ripoH | nopa veSi jAtavedaH ||

hk transliteration

मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे । विप्रा॑सो जा॒तवे॑दसः ॥ मर्ता अमर्त्यस्य ते भूरि नाम मनामहे । विप्रासो जातवेदसः ॥

sanskrit

Prudent mortals, we offer abundant homage to you, who are immortal and all-knowing.

english translation

martA॒ ama॑rtyasya te॒ bhUri॒ nAma॑ manAmahe | viprA॑so jA॒tave॑dasaH || martA amartyasya te bhUri nAma manAmahe | viprAso jAtavedasaH ||

hk transliteration