Rig Veda

Progress:87.9%

पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा॑यत । वि॒श्वा॒साहं॑ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ॥ पान्तमा वो अन्धस इन्द्रमभि प्र गायत । विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥

sanskrit

Sing priests, that Indra, who drinks your offered Soma-- the foe- subduing Śatakratu, most liberal of men.

english translation

pAnta॒mA vo॒ andha॑sa॒ indra॑ma॒bhi pra gA॑yata | vi॒zvA॒sAhaM॑ za॒takra॑tuM॒ maMhi॑SThaM carSaNI॒nAm || pAntamA vo andhasa indramabhi pra gAyata | vizvAsAhaM zatakratuM maMhiSThaM carSaNInAm ||

hk transliteration

पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा॑था॒न्यं१॒॑ सन॑श्रुतम् । इन्द्र॒ इति॑ ब्रवीतन ॥ पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम् । इन्द्र इति ब्रवीतन ॥

sanskrit

Proclaim that deity as Indra, who is invoked by many, who is praised by many, who is worthy of songs and renowned as eternal.

english translation

pu॒ru॒hU॒taM pu॑ruSTu॒taM gA॑thA॒nyaM1॒॑ sana॑zrutam | indra॒ iti॑ bravItana || puruhUtaM puruSTutaM gAthAnyaM sanazrutam | indra iti bravItana ||

hk transliteration

इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः । म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥ इन्द्र इन्नो महानां दाता वाजानां नृतुः । महाँ अभिज्ञ्वा यमत् ॥

sanskrit

May Indra who causes all to rejoice, be the giver of plural ntiful food to us; may be, the mighty, bring us(riches) up to our knees

english translation

indra॒ inno॑ ma॒hAnAM॑ dA॒tA vAjA॑nAM nR॒tuH | ma॒hA~ a॑bhi॒jJvA ya॑mat || indra inno mahAnAM dAtA vAjAnAM nRtuH | mahA~ abhijJvA yamat ||

hk transliteration

अपा॑दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिण॑: । इन्दो॒रिन्द्रो॒ यवा॑शिरः ॥ अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः । इन्दोरिन्द्रो यवाशिरः ॥

sanskrit

Indra, the handsome-jawed, has drunk of th dropping Soma cooked with barley, (the offering) of Sudakṣa assiduous in sacrifice.

english translation

apA॑du zi॒pryandha॑saH su॒dakSa॑sya praho॒SiNa॑: | indo॒rindro॒ yavA॑ziraH || apAdu zipryandhasaH sudakSasya prahoSiNaH | indorindro yavAziraH ||

hk transliteration

तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ । तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥ तम्वभि प्रार्चतेन्द्रं सोमस्य पीतये । तदिद्ध्यस्य वर्धनम् ॥

sanskrit

Loudly praise that Indra that he may drink the Soma-- it is this which gives him strength.

english translation

tamva॒bhi prArca॒tendraM॒ soma॑sya pI॒taye॑ | tadiddhya॑sya॒ vardha॑nam || tamvabhi prArcatendraM somasya pItaye | tadiddhyasya vardhanam ||

hk transliteration