Rig Veda

Progress:88.2%

अ॒स्य पी॒त्वा मदा॑नां दे॒वो दे॒वस्यौज॑सा । विश्वा॒भि भुव॑ना भुवत् ॥ अस्य पीत्वा मदानां देवो देवस्यौजसा । विश्वाभि भुवना भुवत् ॥

sanskrit

The god, having quaffed its exhilarations, by the strength of the divine (Soma) has conquered all worlds.

english translation

a॒sya pI॒tvA madA॑nAM de॒vo de॒vasyauja॑sA | vizvA॒bhi bhuva॑nA bhuvat || asya pItvA madAnAM devo devasyaujasA | vizvAbhi bhuvanA bhuvat ||

hk transliteration

त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तम् । आ च्या॑वयस्यू॒तये॑ ॥ त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् । आ च्यावयस्यूतये ॥

sanskrit

Bring here for our protection Indra the conqueror of many, who pervades all your praises.

english translation

tyamu॑ vaH satrA॒sAhaM॒ vizvA॑su gI॒rSvAya॑tam | A cyA॑vayasyU॒taye॑ || tyamu vaH satrAsAhaM vizvAsu gIrSvAyatam | A cyAvayasyUtaye ||

hk transliteration

यु॒ध्मं सन्त॑मन॒र्वाणं॑ सोम॒पामन॑पच्युतम् । नर॑मवा॒र्यक्र॑तुम् ॥ युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् । नरमवार्यक्रतुम् ॥

sanskrit

The warrior, whom none oppose and none can harm, the quaffer of the Soma, the leader whose deeds cannot be hindered.

english translation

yu॒dhmaM santa॑mana॒rvANaM॑ soma॒pAmana॑pacyutam | nara॑mavA॒ryakra॑tum || yudhmaM santamanarvANaM somapAmanapacyutam | naramavAryakratum ||

hk transliteration

शिक्षा॑ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम । अवा॑ न॒: पार्ये॒ धने॑ ॥ शिक्षा ण इन्द्र राय आ पुरु विद्वाँ ऋचीषम । अवा नः पार्ये धने ॥

sanskrit

O you worthy of our praise, you who know all things, repeatedly give us riches, protect us by the wealth our enemies.

english translation

zikSA॑ Na indra rA॒ya A pu॒ru vi॒dvA~ R॑cISama | avA॑ na॒: pArye॒ dhane॑ || zikSA Na indra rAya A puru vidvA~ RcISama | avA naH pArye dhane ||

hk transliteration

अत॑श्चिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया । इ॒षा स॒हस्र॑वाजया ॥ अतश्चिदिन्द्र ण उपा याहि शतवाजया । इषा सहस्रवाजया ॥

sanskrit

Come to us, Indra, from there with food of a hundred-fold strength, of a thousand-fold strength.

english translation

ata॑zcidindra Na॒ upA yA॑hi za॒tavA॑jayA | i॒SA sa॒hasra॑vAjayA || atazcidindra Na upA yAhi zatavAjayA | iSA sahasravAjayA ||

hk transliteration