Rig Veda

Progress:47.4%

प्रेदं ब्रह्म॑ वृत्र॒तूर्ये॑ष्वाविथ॒ प्र सु॑न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥ प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

sanskrit

You protect, Indra, lord of rites, with all protections in combats with enemies, this sacrifice of him whooffers you the libations; slayer of Vṛtra, irreproachable wielder of the thunderbolt drink of the Soma at themid-day solemnity.

english translation

predaM brahma॑ vRtra॒tUrye॑SvAvitha॒ pra su॑nva॒taH za॑cIpata॒ indra॒ vizvA॑bhirU॒tibhi॑: | mAdhyaM॑dinasya॒ sava॑nasya vRtrahannanedya॒ pibA॒ soma॑sya vajrivaH || predaM brahma vRtratUryeSvAvitha pra sunvataH zacIpata indra vizvAbhirUtibhiH | mAdhyaMdinasya savanasya vRtrahannanedya pibA somasya vajrivaH ||

hk transliteration

से॒हा॒न उ॑ग्र॒ पृत॑ना अ॒भि द्रुह॑: शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥ सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिरूतिभिः । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

sanskrit

Fierce Indra, defeater of hostile armies, lord of rites, (you protect) with all your protections; slayer ofVṛtra, irreproachable wielder of the thunderbolt, drink of the Soma at the mid-day solemnity.

english translation

se॒hA॒na u॑gra॒ pRta॑nA a॒bhi druha॑: zacIpata॒ indra॒ vizvA॑bhirU॒tibhi॑: | mAdhyaM॑dinasya॒ sava॑nasya vRtrahannanedya॒ pibA॒ soma॑sya vajrivaH || sehAna ugra pRtanA abhi druhaH zacIpata indra vizvAbhirUtibhiH | mAdhyaMdinasya savanasya vRtrahannanedya pibA somasya vajrivaH ||

hk transliteration

ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥ एकराळस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

sanskrit

You shine the sole sovereign of this world, Indra, lord of rites, with all your protections; slayer of Vṛtra,irreproachable wielder of the thunderbolt, drink of the Soma at the mid-day solemnity.

english translation

e॒ka॒rALa॒sya bhuva॑nasya rAjasi zacIpata॒ indra॒ vizvA॑bhirU॒tibhi॑: | mAdhyaM॑dinasya॒ sava॑nasya vRtrahannanedya॒ pibA॒ soma॑sya vajrivaH || ekarALasya bhuvanasya rAjasi zacIpata indra vizvAbhirUtibhiH | mAdhyaMdinasya savanasya vRtrahannanedya pibA somasya vajrivaH ||

hk transliteration

स॒स्थावा॑ना यवयसि॒ त्वमेक॒ इच्छ॑चीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥ सस्थावाना यवयसि त्वमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

sanskrit

You alone, Indra, lord of rites, separate the combined worlds (heaven and earth) with all yourprotections; slayer of Vṛtra, irreproachable wielder of the thunderbolt, drink of the Soma at the mid-daysolemnity.

english translation

sa॒sthAvA॑nA yavayasi॒ tvameka॒ iccha॑cIpata॒ indra॒ vizvA॑bhirU॒tibhi॑: | mAdhyaM॑dinasya॒ sava॑nasya vRtrahannanedya॒ pibA॒ soma॑sya vajrivaH || sasthAvAnA yavayasi tvameka icchacIpata indra vizvAbhirUtibhiH | mAdhyaMdinasya savanasya vRtrahannanedya pibA somasya vajrivaH ||

hk transliteration

क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी॑शिषे शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑: । माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥ क्षेमस्य च प्रयुजश्च त्वमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः । माध्यंदिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥

sanskrit

You, lord of rites, are sovereign over our prosperity and gains, with all your protections; slayer of Vṛtra,irreproachable wielder of the thunderbolt, drink of the Soma at the mid-day solemnity.

english translation

kSema॑sya ca pra॒yuja॑zca॒ tvamI॑ziSe zacIpata॒ indra॒ vizvA॑bhirU॒tibhi॑: | mAdhyaM॑dinasya॒ sava॑nasya vRtrahannanedya॒ pibA॒ soma॑sya vajrivaH || kSemasya ca prayujazca tvamIziSe zacIpata indra vizvAbhirUtibhiH | mAdhyaMdinasya savanasya vRtrahannanedya pibA somasya vajrivaH ||

hk transliteration