Rig Veda

Progress:52.5%

स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् । आस्मि॑न्ह॒व्या जु॑होतन ॥ समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् । आस्मिन्हव्या जुहोतन ॥

sanskrit

Honour Agni with fuel, awaken him, the guest, with (libations of) butter; offer the oblations in him.

english translation

sa॒midhA॒gniM du॑vasyata ghR॒tairbo॑dhaya॒tAti॑thim | Asmi॑nha॒vyA ju॑hotana || samidhAgniM duvasyata ghRtairbodhayatAtithim | AsminhavyA juhotana ||

hk transliteration

अग्ने॒ स्तोमं॑ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना । प्रति॑ सू॒क्तानि॑ हर्य नः ॥ अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना । प्रति सूक्तानि हर्य नः ॥

sanskrit

Agni, accept my praise, be invigorated by this prayer; be favourable to our hymns.

english translation

agne॒ stomaM॑ juSasva me॒ vardha॑svA॒nena॒ manma॑nA | prati॑ sU॒ktAni॑ harya naH || agne stomaM juSasva me vardhasvAnena manmanA | prati sUktAni harya naH ||

hk transliteration

अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे । दे॒वाँ आ सा॑दयादि॒ह ॥ अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे । देवाँ आ सादयादिह ॥

sanskrit

I set Agni in the front as the messenger, I adore him as the bearer of the oblations; may he cause thegods to sit down here.

english translation

a॒gniM dU॒taM pu॒ro da॑dhe havya॒vAha॒mupa॑ bruve | de॒vA~ A sA॑dayAdi॒ha || agniM dUtaM puro dadhe havyavAhamupa bruve | devA~ A sAdayAdiha ||

hk transliteration

उत्ते॑ बृ॒हन्तो॑ अ॒र्चय॑: समिधा॒नस्य॑ दीदिवः । अग्ने॑ शु॒क्रास॑ ईरते ॥ उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः । अग्ने शुक्रास ईरते ॥

sanskrit

Brilliant Agni, as you are kindled, your great flames start blazing up.

english translation

utte॑ bR॒hanto॑ a॒rcaya॑: samidhA॒nasya॑ dIdivaH | agne॑ zu॒krAsa॑ Irate || utte bRhanto arcayaH samidhAnasya dIdivaH | agne zukrAsa Irate ||

hk transliteration

उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यन्तु हर्यत । अग्ने॑ ह॒व्या जु॑षस्व नः ॥ उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत । अग्ने हव्या जुषस्व नः ॥

sanskrit

Let my ladles, filled with butter, come near you, O propitious one; Agni, receive our oblations.

english translation

upa॑ tvA ju॒hvo॒3॒॑ mama॑ ghR॒tAcI॑ryantu haryata | agne॑ ha॒vyA ju॑Sasva naH || upa tvA juhvo mama ghRtAcIryantu haryata | agne havyA juSasva naH ||

hk transliteration