Rig Veda

Progress:52.3%

अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा॑व॒कशो॑चिषम् । हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ॥ अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम् । हृद्भिर्मन्द्रेभिरीमहे ॥

sanskrit

We invoke with cheerful and delightful (hymns) the gladdening Agni, dear to many, who abides in thesacrifice with purifying brilliance.

english translation

a॒gniM ma॒ndraM pu॑rupri॒yaM zI॒raM pA॑va॒kazo॑ciSam | hR॒dbhirma॒ndrebhi॑rImahe || agniM mandraM purupriyaM zIraM pAvakazociSam | hRdbhirmandrebhirImahe ||

hk transliteration

स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्त्सूर्यो॒ न र॒श्मिभि॑: । शर्ध॒न्तमां॑सि जिघ्नसे ॥ स त्वमग्ने विभावसुः सृजन्त्सूर्यो न रश्मिभिः । शर्धन्तमांसि जिघ्नसे ॥

sanskrit

Shining forth, Agni, like the rising sun, displaying your strength by your beams, you destroy the darkness

english translation

sa tvama॑gne vi॒bhAva॑suH sR॒jantsUryo॒ na ra॒zmibhi॑: | zardha॒ntamAM॑si jighnase || sa tvamagne vibhAvasuH sRjantsUryo na razmibhiH | zardhantamAMsi jighnase ||

hk transliteration

तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति । त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥ तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति । त्वदग्ने वार्यं वसु ॥

sanskrit

We solicit from you, strong Agni, that desirable wealth which is in your gift and which decays not.

english translation

tatte॑ sahasva Imahe dA॒traM yannopa॒dasya॑ti | tvada॑gne॒ vAryaM॒ vasu॑ || tatte sahasva Imahe dAtraM yannopadasyati | tvadagne vAryaM vasu ||

hk transliteration