Rig Veda

Progress:52.0%

घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑ । अग्ने॑ ति॒ग्मेन॑ दीदिहि ॥ घ्नन्मृध्राण्यप द्विषो दहन्रक्षांसि विश्वहा । अग्ने तिग्मेन दीदिहि ॥

sanskrit

Slaying the malignant (driving away) our enemies everywhere consuming the rākṣasas, do you, Agniblaze forth with bright (radiance).

english translation

ghnanmR॒dhrANyapa॒ dviSo॒ daha॒nrakSAM॑si vi॒zvahA॑ | agne॑ ti॒gmena॑ dIdihi || ghnanmRdhrANyapa dviSo dahanrakSAMsi vizvahA | agne tigmena dIdihi ||

hk transliteration

यं त्वा॒ जना॑स इन्ध॒ते म॑नु॒ष्वद॑ङ्गिरस्तम । अग्ने॒ स बो॑धि मे॒ वच॑: ॥ यं त्वा जनास इन्धते मनुष्वदङ्गिरस्तम । अग्ने स बोधि मे वचः ॥

sanskrit

Chief of the Aṅgirasas, whose men kindle as did Manus; Agni, hear my words.

english translation

yaM tvA॒ janA॑sa indha॒te ma॑nu॒Svada॑Ggirastama | agne॒ sa bo॑dhi me॒ vaca॑: || yaM tvA janAsa indhate manuSvadaGgirastama | agne sa bodhi me vacaH ||

hk transliteration

यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत । तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥ यदग्ने दिविजा अस्यप्सुजा वा सहस्कृत । तं त्वा गीर्भिर्हवामहे ॥

sanskrit

We worship with praises you, Agni, who are born in heaven or in the waters, elicited by strength.

english translation

yada॑gne divi॒jA asya॑psu॒jA vA॑ sahaskRta | taM tvA॑ gI॒rbhirha॑vAmahe || yadagne divijA asyapsujA vA sahaskRta | taM tvA gIrbhirhavAmahe ||

hk transliteration

तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वा॑: सुक्षि॒तय॒: पृथ॑क् । धा॒सिं हि॑न्व॒न्त्यत्त॑वे ॥ तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक् । धासिं हिन्वन्त्यत्तवे ॥

sanskrit

All these people, the inhabitants (of the earth), offer severally to you (sacrificial) food for your eatingand enjoyment.

english translation

tubhyaM॒ ghette janA॑ i॒me vizvA॑: sukSi॒taya॒: pRtha॑k | dhA॒siM hi॑nva॒ntyatta॑ve || tubhyaM ghette janA ime vizvAH sukSitayaH pRthak | dhAsiM hinvantyattave ||

hk transliteration

ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः । तर॑न्तः स्याम दु॒र्गहा॑ ॥ ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः । तरन्तः स्याम दुर्गहा ॥

sanskrit

Agni, through you, may we, skilled in sacrifices and beholding men all our days, pass through (all)difficulties.

english translation

te gheda॑gne svA॒dhyo'hA॒ vizvA॑ nR॒cakSa॑saH | tara॑ntaH syAma du॒rgahA॑ || te ghedagne svAdhyo'hA vizvA nRcakSasaH | tarantaH syAma durgahA ||

hk transliteration