Rig Veda

Progress:50.2%

अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे॑दा॒ अमि॑मीत वरि॒माणं॑ पृथि॒व्याः । आसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ॥ अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः । आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥

sanskrit

The possessor of all wealth, the powerful Varuṇa, has fixed the heaven; he has meted the measure ofthe earth; he presides as supreme monarch over all worlds; these all are the functions of Varuṇa.

english translation

asta॑bhnA॒ddyAmasu॑ro vi॒zvave॑dA॒ ami॑mIta vari॒mANaM॑ pRthi॒vyAH | AsI॑da॒dvizvA॒ bhuva॑nAni sa॒mrADvizvettAni॒ varu॑Nasya vra॒tAni॑ || astabhnAddyAmasuro vizvavedA amimIta varimANaM pRthivyAH | AsIdadvizvA bhuvanAni samrADvizvettAni varuNasya vratAni ||

hk transliteration

ए॒वा व॑न्दस्व॒ वरु॑णं बृ॒हन्तं॑ नम॒स्या धीर॑म॒मृत॑स्य गो॒पाम् । स न॒: शर्म॑ त्रि॒वरू॑थं॒ वि यं॑सत्पा॒तं नो॑ द्यावापृथिवी उ॒पस्थे॑ ॥ एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् । स नः शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे ॥

sanskrit

Glorify then the mighty Varuṇa; reverence the wise guardian of the ambrosia; may he bestow upon usa thrice sheltering habitation; may heaven and earth preserve us abiding in their proximity.

english translation

e॒vA va॑ndasva॒ varu॑NaM bR॒hantaM॑ nama॒syA dhIra॑ma॒mRta॑sya go॒pAm | sa na॒: zarma॑ tri॒varU॑thaM॒ vi yaM॑satpA॒taM no॑ dyAvApRthivI u॒pasthe॑ || evA vandasva varuNaM bRhantaM namasyA dhIramamRtasya gopAm | sa naH zarma trivarUthaM vi yaMsatpAtaM no dyAvApRthivI upasthe ||

hk transliteration

इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि । ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥ इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि । ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥

sanskrit

Divine Varuṇa, animate the sacred acts of me engaging in this your worship; may we ascend thesafe-bearing vessel by which we may cross all difficulties.

english translation

i॒mAM dhiyaM॒ zikSa॑mANasya deva॒ kratuM॒ dakSaM॑ varuNa॒ saM zi॑zAdhi | yayAti॒ vizvA॑ duri॒tA tare॑ma su॒tarmA॑Na॒madhi॒ nAvaM॑ ruhema || imAM dhiyaM zikSamANasya deva kratuM dakSaM varuNa saM zizAdhi | yayAti vizvA duritA tarema sutarmANamadhi nAvaM ruhema ||

hk transliteration

आ वां॒ ग्रावा॑णो अश्विना धी॒भिर्विप्रा॑ अचुच्यवुः । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥ आ वां ग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः । नासत्या सोमपीतये नभन्तामन्यके समे ॥

sanskrit

The sacred stones, Aśvins, the pious worshipers, Nāsatyās, have fallen upon their sacred functions,(to induce you) to drink the Soma; may all our enemies perish.

english translation

A vAM॒ grAvA॑No azvinA dhI॒bhirviprA॑ acucyavuH | nAsa॑tyA॒ soma॑pItaye॒ nabha॑ntAmanya॒ke sa॑me || A vAM grAvANo azvinA dhIbhirviprA acucyavuH | nAsatyA somapItaye nabhantAmanyake same ||

hk transliteration

यथा॑ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो॑हवीत् । नास॑त्या॒ सोम॑पीतये॒ नभ॑न्तामन्य॒के स॑मे ॥ यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत् । नासत्या सोमपीतये नभन्तामन्यके समे ॥

sanskrit

In like manner as the pious Atri, Aśvins, invoked you with hymns, so (I invoke you), Nāsatyās, todrink the Soma; may all our enemies perish.

english translation

yathA॑ vA॒matri॑razvinA gI॒rbhirvipro॒ ajo॑havIt | nAsa॑tyA॒ soma॑pItaye॒ nabha॑ntAmanya॒ke sa॑me || yathA vAmatrirazvinA gIrbhirvipro ajohavIt | nAsatyA somapItaye nabhantAmanyake same ||

hk transliteration