Rig Veda

Progress:50.6%

इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः । गिर॒: स्तोमा॑स ईरते ॥ इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः । गिरः स्तोमास ईरते ॥

sanskrit

These repeaters of laudations recite the praises of the wise creative Agni, the uninterrupted sacrificer.

english translation

i॒me vipra॑sya ve॒dhaso॒'gnerastR॑tayajvanaH | gira॒: stomA॑sa Irate || ime viprasya vedhaso'gnerastRtayajvanaH | giraH stomAsa Irate ||

hk transliteration

अस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे । अग्ने॒ जना॑मि सुष्टु॒तिम् ॥ अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । अग्ने जनामि सुष्टुतिम् ॥

sanskrit

Agni, Jātavedas, to you, the liberal offerer (of the oblation), the all-beholding, I repeat earnest praise.

english translation

asmai॑ te prati॒harya॑te॒ jAta॑vedo॒ vica॑rSaNe | agne॒ janA॑mi suSTu॒tim || asmai te pratiharyate jAtavedo vicarSaNe | agne janAmi suSTutim ||

hk transliteration

आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विष॑: । द॒द्भिर्वना॑नि बप्सति ॥ आरोका इव घेदह तिग्मा अग्ने तव त्विषः । दद्भिर्वनानि बप्सति ॥

sanskrit

Your fierce flames, Agni, consume the forest, as wild animals destroy (the plural nts) with their teeth.

english translation

A॒ro॒kA i॑va॒ ghedaha॑ ti॒gmA a॑gne॒ tava॒ tviSa॑: | da॒dbhirvanA॑ni bapsati || ArokA iva ghedaha tigmA agne tava tviSaH | dadbhirvanAni bapsati ||

hk transliteration

हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ । यत॑न्ते॒ वृथ॑ग॒ग्नय॑: ॥ हरयो धूमकेतवो वातजूता उप द्यवि । यतन्ते वृथगग्नयः ॥

sanskrit

The consuming smoke-bannered fires, borne by the wind, spread diversely in the firmament.

english translation

hara॑yo dhU॒make॑tavo॒ vAta॑jUtA॒ upa॒ dyavi॑ | yata॑nte॒ vRtha॑ga॒gnaya॑: || harayo dhUmaketavo vAtajUtA upa dyavi | yatante vRthagagnayaH ||

hk transliteration

ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धास॒: सम॑दृक्षत । उ॒षसा॑मिव के॒तव॑: ॥ एते त्ये वृथगग्नय इद्धासः समदृक्षत । उषसामिव केतवः ॥

sanskrit

These fires separately kindled are beheld like the tokens of the dawn.

english translation

e॒te tye vRtha॑ga॒gnaya॑ i॒ddhAsa॒: sama॑dRkSata | u॒SasA॑miva ke॒tava॑: || ete tye vRthagagnaya iddhAsaH samadRkSata | uSasAmiva ketavaH ||

hk transliteration