Rig Veda

Progress:50.9%

कृ॒ष्णा रजां॑सि पत्सु॒तः प्र॒याणे॑ जा॒तवे॑दसः । अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ॥ कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः । अग्निर्यद्रोधति क्षमि ॥

sanskrit

Black dust is raised by the feet of Jātavedas when he moves, when Agni spreads on the earth.

english translation

kR॒SNA rajAM॑si patsu॒taH pra॒yANe॑ jA॒tave॑dasaH | a॒gniryadrodha॑ti॒ kSami॑ || kRSNA rajAMsi patsutaH prayANe jAtavedasaH | agniryadrodhati kSami ||

hk transliteration

धा॒सिं कृ॑ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा॑यति । पुन॒र्यन्तरु॑णी॒रपि॑ ॥ धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति । पुनर्यन्तरुणीरपि ॥

sanskrit

Making the plural nts his food, Agni devouring them is never satiated, but falls again upon the young(shrubs).

english translation

dhA॒siM kR॑NvA॒na oSa॑dhI॒rbapsa॑da॒gnirna vA॑yati | puna॒ryantaru॑NI॒rapi॑ || dhAsiM kRNvAna oSadhIrbapsadagnirna vAyati | punaryantaruNIrapi ||

hk transliteration

जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जञ्जणा॒भव॑न् । अ॒ग्निर्वने॑षु रोचते ॥ जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन् । अग्निर्वनेषु रोचते ॥

sanskrit

Bowing down (the trees) with his tongues (of flame), and blazing with splendour, Agni shines in the forests.

english translation

ji॒hvAbhi॒raha॒ nanna॑mada॒rciSA॑ jaJjaNA॒bhava॑n | a॒gnirvane॑Su rocate || jihvAbhiraha nannamadarciSA jaJjaNAbhavan | agnirvaneSu rocate ||

hk transliteration

अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे । गर्भे॒ सञ्जा॑यसे॒ पुन॑: ॥ अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे । गर्भे सञ्जायसे पुनः ॥

sanskrit

Your station, Agni, is in the waters; you cling to the plural nts, and becoming their embryo, are born again.

english translation

a॒psva॑gne॒ sadhi॒STava॒ sauSa॑dhI॒ranu॑ rudhyase | garbhe॒ saJjA॑yase॒ puna॑: || apsvagne sadhiSTava sauSadhIranu rudhyase | garbhe saJjAyase punaH ||

hk transliteration

उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तम् । निंसा॑नं जु॒ह्वो॒३॒॑ मुखे॑ ॥ उदग्ने तव तद्घृतादर्ची रोचत आहुतम् । निंसानं जुह्वो मुखे ॥

sanskrit

Your lustre, Agni, lambent in the mouth of the ladle, shines when offered from (the oblation of) butter.

english translation

uda॑gne॒ tava॒ tadghR॒tAda॒rcI ro॑cata॒ Ahu॑tam | niMsA॑naM ju॒hvo॒3॒॑ mukhe॑ || udagne tava tadghRtAdarcI rocata Ahutam | niMsAnaM juhvo mukhe ||

hk transliteration