Rig Veda

Progress:9.4%

म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ इ॑व । स्तोमै॑र्व॒त्सस्य॑ वावृधे ॥ महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव । स्तोमैर्वत्सस्य वावृधे ॥

sanskrit

Indra, who is great in might like Parjanya the disributor of rain, is magnified by the praises o Vatsa.

english translation

ma॒hA~ indro॒ ya oja॑sA pa॒rjanyo॑ vRSTi॒mA~ i॑va | stomai॑rva॒tsasya॑ vAvRdhe || mahA~ indro ya ojasA parjanyo vRSTimA~ iva | stomairvatsasya vAvRdhe ||

hk transliteration

प्र॒जामृ॒तस्य॒ पिप्र॑त॒: प्र यद्भर॑न्त॒ वह्न॑यः । विप्रा॑ ऋ॒तस्य॒ वाह॑सा ॥ प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः । विप्रा ऋतस्य वाहसा ॥

sanskrit

When his steeds filling (the heavens) bear onwards the progeny of the sacrifice, then the pious(magnify him) with the hymns of the rite.

english translation

pra॒jAmR॒tasya॒ pipra॑ta॒: pra yadbhara॑nta॒ vahna॑yaH | viprA॑ R॒tasya॒ vAha॑sA || prajAmRtasya piprataH pra yadbharanta vahnayaH | viprA Rtasya vAhasA ||

hk transliteration

कण्वा॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै॑र्य॒ज्ञस्य॒ साध॑नम् । जा॒मि ब्रु॑वत॒ आयु॑धम् ॥ कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् । जामि ब्रुवत आयुधम् ॥

sanskrit

When the Kaṇvas by their praises have made Indra the accomplisher of the sacrifice, they declare allweapons needless.

english translation

kaNvA॒ indraM॒ yadakra॑ta॒ stomai॑rya॒jJasya॒ sAdha॑nam | jA॒mi bru॑vata॒ Ayu॑dham || kaNvA indraM yadakrata stomairyajJasya sAdhanam | jAmi bruvata Ayudham ||

hk transliteration

सम॑स्य म॒न्यवे॒ विशो॒ विश्वा॑ नमन्त कृ॒ष्टय॑: । स॒मु॒द्राये॑व॒ सिन्ध॑वः ॥ समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः । समुद्रायेव सिन्धवः ॥

sanskrit

All people, (all) men bow down before his anger, as rivers (decline) towards the sea.

english translation

sama॑sya ma॒nyave॒ vizo॒ vizvA॑ namanta kR॒STaya॑: | sa॒mu॒drAye॑va॒ sindha॑vaH || samasya manyave vizo vizvA namanta kRSTayaH | samudrAyeva sindhavaH ||

hk transliteration

ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् । इन्द्र॒श्चर्मे॑व॒ रोद॑सी ॥ ओजस्तदस्य तित्विष उभे यत्समवर्तयत् । इन्द्रश्चर्मेव रोदसी ॥

sanskrit

His might is manifest, for Indra folds and unfolds both heaven and earth, as (one spreads or rolls up) askin.

english translation

oja॒stada॑sya titviSa u॒bhe yatsa॒mava॑rtayat | indra॒zcarme॑va॒ roda॑sI || ojastadasya titviSa ubhe yatsamavartayat | indrazcarmeva rodasI ||

hk transliteration