Rig Veda

Progress:9.7%

वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे॑ण श॒तप॑र्वणा । शिरो॑ बिभेद वृ॒ष्णिना॑ ॥ वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा । शिरो बिभेद वृष्णिना ॥

sanskrit

He has cloven with the powerful hundred-edged thunderbolt the head of the turbulent Vṛtra.

english translation

vi ci॑dvR॒trasya॒ dodha॑to॒ vajre॑Na za॒tapa॑rvaNA | ziro॑ bibheda vR॒SNinA॑ || vi cidvRtrasya dodhato vajreNa zataparvaNA | ziro bibheda vRSNinA ||

hk transliteration

इ॒मा अ॒भि प्र णो॑नुमो वि॒पामग्रे॑षु धी॒तय॑: । अ॒ग्नेः शो॒चिर्न दि॒द्युत॑: ॥ इमा अभि प्र णोनुमो विपामग्रेषु धीतयः । अग्नेः शोचिर्न दिद्युतः ॥

sanskrit

In front of one worshipper we repeatedly utter our praises, radiant as the flame of fire.

english translation

i॒mA a॒bhi pra No॑numo vi॒pAmagre॑Su dhI॒taya॑: | a॒gneH zo॒cirna di॒dyuta॑: || imA abhi pra Nonumo vipAmagreSu dhItayaH | agneH zocirna didyutaH ||

hk transliteration

गुहा॑ स॒तीरुप॒ त्मना॒ प्र यच्छोच॑न्त धी॒तय॑: । कण्वा॑ ऋ॒तस्य॒ धार॑या ॥ गुहा सतीरुप त्मना प्र यच्छोचन्त धीतयः । कण्वा ऋतस्य धारया ॥

sanskrit

The praises that are offered in secret shine brightly when approaching (Indra) of their own will; theKaṇvas (combine them) with the stream of the Soma.

english translation

guhA॑ sa॒tIrupa॒ tmanA॒ pra yacchoca॑nta dhI॒taya॑: | kaNvA॑ R॒tasya॒ dhAra॑yA || guhA satIrupa tmanA pra yacchocanta dhItayaH | kaNvA Rtasya dhArayA ||

hk transliteration

प्र तमि॑न्द्र नशीमहि र॒यिं गोम॑न्तम॒श्विन॑म् । प्र ब्रह्म॑ पू॒र्वचि॑त्तये ॥ प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम् । प्र ब्रह्म पूर्वचित्तये ॥

sanskrit

May we obtain, Indra, that wealth which comprises cattle, horses, and food, before it be known toothers.

english translation

pra tami॑ndra nazImahi ra॒yiM goma॑ntama॒zvina॑m | pra brahma॑ pU॒rvaci॑ttaye || pra tamindra nazImahi rayiM gomantamazvinam | pra brahma pUrvacittaye ||

hk transliteration

अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ । अ॒हं सूर्य॑ इवाजनि ॥ अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ । अहं सूर्य इवाजनि ॥

sanskrit

I have verily acquired the favour of the true protector (Indra); I have become (bright) as the sun.

english translation

a॒hamiddhi pi॒tuSpari॑ me॒dhAmR॒tasya॑ ja॒grabha॑ | a॒haM sUrya॑ ivAjani || ahamiddhi pituSpari medhAmRtasya jagrabha | ahaM sUrya ivAjani ||

hk transliteration