Rig Veda

Progress:26.1%

तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे । दे॒व॒त्रा ह॒व्यमोहि॑रे ॥ तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे । देवत्रा हव्यमोहिरे ॥

sanskrit

Glorify (Agni), the leader of all (sacred rites); the priests approach the divine lord, (and through him)convey the oblation to the gods.

english translation

taM gU॑rdhayA॒ sva॑rNaraM de॒vAso॑ de॒vama॑ra॒tiM da॑dhanvire | de॒va॒trA ha॒vyamohi॑re || taM gUrdhayA svarNaraM devAso devamaratiM dadhanvire | devatrA havyamohire ||

hk transliteration

विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व य॒न्तुर॑म् । अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्य॑म् ॥ विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम् । अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥

sanskrit

Praise, pious Sobhari, at the sacrifice this ancient Agni, who is the giver of opulence, the wonderfullyluminous, the regulator of this rite, at which the Soma is presented.

english translation

vibhU॑tarAtiM vipra ci॒trazo॑ciSama॒gnimI॑LiSva ya॒ntura॑m | a॒sya medha॑sya so॒myasya॑ sobhare॒ prema॑dhva॒rAya॒ pUrvya॑m || vibhUtarAtiM vipra citrazociSamagnimILiSva yanturam | asya medhasya somyasya sobhare premadhvarAya pUrvyam ||

hk transliteration

यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यम् । अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु॑म् ॥ यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् । अस्य यज्ञस्य सुक्रतुम् ॥

sanskrit

We adore you, the most adorable deity, the invoker of the gods, the immortal, the perfecter of this sacrifice.

english translation

yaji॑SThaM tvA vavRmahe de॒vaM de॑va॒trA hotA॑ra॒mama॑rtyam | a॒sya ya॒jJasya॑ su॒kratu॑m || yajiSThaM tvA vavRmahe devaM devatrA hotAramamartyam | asya yajJasya sukratum ||

hk transliteration

ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषम् । स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥ ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषम् । स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥

sanskrit

Agni, the great grandson of (sacrificial) food, the possessor of opulence, the illuminator, the shedder of excellent light; may he obtain for us by sacrifice the happiness in heaven (that is the gift) of Mitra, of Varuṇa, of the waters.

english translation

U॒rjo napA॑taM su॒bhagaM॑ su॒dIdi॑tima॒gniM zreSTha॑zociSam | sa no॑ mi॒trasya॒ varu॑Nasya॒ so a॒pAmA su॒mnaM ya॑kSate di॒vi || Urjo napAtaM subhagaM sudIditimagniM zreSThazociSam | sa no mitrasya varuNasya so apAmA sumnaM yakSate divi ||

hk transliteration

यः स॒मिधा॒ य आहु॑ती॒ यो वेदे॑न द॒दाश॒ मर्तो॑ अ॒ग्नये॑ । यो नम॑सा स्वध्व॒रः ॥ यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये । यो नमसा स्वध्वरः ॥

sanskrit

The man who has presented (worship) to Agni with fuel, with burnt offerings, with the Veda, with(sacrificial) food, and is diligent in pious rites.

english translation

yaH sa॒midhA॒ ya Ahu॑tI॒ yo vede॑na da॒dAza॒ marto॑ a॒gnaye॑ | yo nama॑sA svadhva॒raH || yaH samidhA ya AhutI yo vedena dadAza marto agnaye | yo namasA svadhvaraH ||

hk transliteration