Rig Veda

Progress:26.3%

ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषम् । स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥ ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषम् । स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥

sanskrit

Agni, the great grandson of (sacrificial) food, the possessor of opulence, the illuminator, the shedder of excellent light; may he obtain for us by sacrifice the happiness in heaven (that is the gift) of Mitra, of Varuṇa, of the waters.

english translation

U॒rjo napA॑taM su॒bhagaM॑ su॒dIdi॑tima॒gniM zreSTha॑zociSam | sa no॑ mi॒trasya॒ varu॑Nasya॒ so a॒pAmA su॒mnaM ya॑kSate di॒vi || Urjo napAtaM subhagaM sudIditimagniM zreSThazociSam | sa no mitrasya varuNasya so apAmA sumnaM yakSate divi ||

hk transliteration