Rig Veda

Progress:65.2%

अग्न॒ आ या॑ह्य॒ग्निभि॒र्होता॑रं त्वा वृणीमहे । आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे॑ ॥ अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे । आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥

sanskrit

Agni, come here with the fires, we choose you as our invoking priest; let the presented offering anointyou, the chief sacrificer, to sit down on the sacred grass.

english translation

agna॒ A yA॑hya॒gnibhi॒rhotA॑raM tvA vRNImahe | A tvAma॑naktu॒ praya॑tA ha॒viSma॑tI॒ yaji॑SThaM ba॒rhirA॒sade॑ || agna A yAhyagnibhirhotAraM tvA vRNImahe | A tvAmanaktu prayatA haviSmatI yajiSThaM barhirAsade ||

hk transliteration

अच्छा॒ हि त्वा॑ सहसः सूनो अङ्गिर॒: स्रुच॒श्चर॑न्त्यध्व॒रे । ऊ॒र्जो नपा॑तं घृ॒तके॑शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ॥ अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे । ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥

sanskrit

Aṅgirasa, son of strength, the ladles go to find you in the sacrifice; we praise the ancient Agni in ourofferings, the grandson of food, butter-haired.

english translation

acchA॒ hi tvA॑ sahasaH sUno aGgira॒: sruca॒zcara॑ntyadhva॒re | U॒rjo napA॑taM ghR॒take॑zamImahe॒'gniM ya॒jJeSu॑ pU॒rvyam || acchA hi tvA sahasaH sUno aGgiraH srucazcarantyadhvare | Urjo napAtaM ghRtakezamImahe'gniM yajJeSu pUrvyam ||

hk transliteration

अग्ने॑ क॒विर्वे॒धा अ॑सि॒ होता॑ पावक॒ यक्ष्य॑: । म॒न्द्रो यजि॑ष्ठो अध्व॒रेष्वीड्यो॒ विप्रे॑भिः शुक्र॒ मन्म॑भिः ॥ अग्ने कविर्वेधा असि होता पावक यक्ष्यः । मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः ॥

sanskrit

Agni, you, wise, are the creator (of consequences); O purifier, you are the involving priest, worthy ofworship; bright one, you are to be praised in our sacrifices by the priests with hymns, yourself the chief ministrant worthy to be rejoiced in.

english translation

agne॑ ka॒virve॒dhA a॑si॒ hotA॑ pAvaka॒ yakSya॑: | ma॒ndro yaji॑STho adhva॒reSvIDyo॒ vipre॑bhiH zukra॒ manma॑bhiH || agne kavirvedhA asi hotA pAvaka yakSyaH | mandro yajiSTho adhvareSvIDyo viprebhiH zukra manmabhiH ||

hk transliteration

अद्रो॑घ॒मा व॑होश॒तो य॑विष्ठ्य दे॒वाँ अ॑जस्र वी॒तये॑ । अ॒भि प्रयां॑सि॒ सुधि॒ता व॑सो गहि॒ मन्द॑स्व धी॒तिभि॑र्हि॒तः ॥ अद्रोघमा वहोशतो यविष्ठ्य देवाँ अजस्र वीतये । अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः ॥

sanskrit

Most youthful, eternal one, bring the longing gods to me guileless, to eat (the oblation); giver of dwellings, approach the well-placed food; rejoice, being set in your place with praises.

english translation

adro॑gha॒mA va॑hoza॒to ya॑viSThya de॒vA~ a॑jasra vI॒taye॑ | a॒bhi prayAM॑si॒ sudhi॒tA va॑so gahi॒ manda॑sva dhI॒tibhi॑rhi॒taH || adroghamA vahozato yaviSThya devA~ ajasra vItaye | abhi prayAMsi sudhitA vaso gahi mandasva dhItibhirhitaH ||

hk transliteration

त्वमित्स॒प्रथा॑ अ॒स्यग्ने॑ त्रातॠ॒तस्क॒विः । त्वां विप्रा॑सः समिधान दीदिव॒ आ वि॑वासन्ति वे॒धस॑: ॥ त्वमित्सप्रथा अस्यग्ने त्रातॠतस्कविः । त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥

sanskrit

Deliverer Agni, you, the truthful and the seer, are widely spread; O kindled blazing one, the wise praisers wait on you.

english translation

tvamitsa॒prathA॑ a॒syagne॑ trAtaRR॒taska॒viH | tvAM viprA॑saH samidhAna dIdiva॒ A vi॑vAsanti ve॒dhasa॑: || tvamitsaprathA asyagne trAtaRRtaskaviH | tvAM viprAsaH samidhAna dIdiva A vivAsanti vedhasaH ||

hk transliteration