Rig Veda

Progress:65.5%

शोचा॑ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व॑ स्तो॒त्रे म॒हाँ अ॑सि । दे॒वानां॒ शर्म॒न्मम॑ सन्तु सू॒रय॑: शत्रू॒षाह॑: स्व॒ग्नय॑: ॥ शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महाँ असि । देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥

sanskrit

Most resplendent (Agni), shine forth and illuminate (us); give happiness to your people, to yourworshipper, for you are great; may my priests abide in the bliss of the gods, subduing their enemies, possessing bright fires

english translation

zocA॑ zociSTha dIdi॒hi vi॒ze mayo॒ rAsva॑ sto॒tre ma॒hA~ a॑si | de॒vAnAM॒ zarma॒nmama॑ santu sU॒raya॑: zatrU॒SAha॑: sva॒gnaya॑: || zocA zociSTha dIdihi vize mayo rAsva stotre mahA~ asi | devAnAM zarmanmama santu sUrayaH zatrUSAhaH svagnayaH ||

hk transliteration

यथा॑ चिद्वृ॒द्धम॑त॒समग्ने॑ सं॒जूर्व॑सि॒ क्षमि॑ । ए॒वा द॑ह मित्रमहो॒ यो अ॑स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन॑ति ॥ यथा चिद्वृद्धमतसमग्ने संजूर्वसि क्षमि । एवा दह मित्रमहो यो अस्मध्रुग्दुर्मन्मा कश्च वेनति ॥

sanskrit

As, Agni, you consume old timber on the earth, so, cherisher of friends, do you burn our injurer,whosoever evil-minded wishes (our ill).

english translation

yathA॑ cidvR॒ddhama॑ta॒samagne॑ saM॒jUrva॑si॒ kSami॑ | e॒vA da॑ha mitramaho॒ yo a॑sma॒dhrugdu॒rmanmA॒ kazca॒ vena॑ti || yathA cidvRddhamatasamagne saMjUrvasi kSami | evA daha mitramaho yo asmadhrugdurmanmA kazca venati ||

hk transliteration

मा नो॒ मर्ता॑य रि॒पवे॑ रक्ष॒स्विने॒ माघशं॑साय रीरधः । अस्रे॑धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभि॑: पाहि पा॒युभि॑: ॥ मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः । अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ॥

sanskrit

Subject us not to a strong mortal enemy, nor to the malevolent; O most youthful, guard us with your unharming delivering auspicious protections.

english translation

mA no॒ martA॑ya ri॒pave॑ rakSa॒svine॒ mAghazaM॑sAya rIradhaH | asre॑dhadbhista॒raNi॑bhiryaviSThya zi॒vebhi॑: pAhi pA॒yubhi॑: || mA no martAya ripave rakSasvine mAghazaMsAya rIradhaH | asredhadbhistaraNibhiryaviSThya zivebhiH pAhi pAyubhiH ||

hk transliteration

पा॒हि नो॑ अग्न॒ एक॑या पा॒ह्यु१॒॑त द्वि॒तीय॑या । पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि॑र्वसो ॥ पाहि नो अग्न एकया पाह्युत द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥

sanskrit

Agni, protect us by one (rich), or protect us by a second; lord of strength, protect us by three sons;protect us, giver of dwellings, by four.

english translation

pA॒hi no॑ agna॒ eka॑yA pA॒hyu1॒॑ta dvi॒tIya॑yA | pA॒hi gI॒rbhisti॒sRbhi॑rUrjAM pate pA॒hi ca॑ta॒sRbhi॑rvaso || pAhi no agna ekayA pAhyuta dvitIyayA | pAhi gIrbhistisRbhirUrjAM pate pAhi catasRbhirvaso ||

hk transliteration

पा॒हि विश्व॑स्माद्र॒क्षसो॒ अरा॑व्ण॒: प्र स्म॒ वाजे॑षु नोऽव । त्वामिद्धि नेदि॑ष्ठं दे॒वता॑तय आ॒पिं नक्षा॑महे वृ॒धे ॥ पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव । त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥

sanskrit

Protect us from every impious rākṣasa, shield us in battles; we approach you, our nearest neighbour,our kinsman, for sacrifice and for increase.

english translation

pA॒hi vizva॑smAdra॒kSaso॒ arA॑vNa॒: pra sma॒ vAje॑Su no'va | tvAmiddhi nedi॑SThaM de॒vatA॑taya A॒piM nakSA॑mahe vR॒dhe || pAhi vizvasmAdrakSaso arAvNaH pra sma vAjeSu no'va | tvAmiddhi nediSThaM devatAtaya ApiM nakSAmahe vRdhe ||

hk transliteration