Rig Veda

Progress:65.8%

आ नो॑ अग्ने वयो॒वृधं॑ र॒यिं पा॑वक॒ शंस्य॑म् । रास्वा॑ च न उपमाते पुरु॒स्पृहं॒ सुनी॑ती॒ स्वय॑शस्तरम् ॥ आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् । रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥

sanskrit

Purifying Agni, bestow upon us food-augmenting excellent wealth; and (bring) us, O meter-out of good,by auspicious guidance, (a treasure) desired by many and bringing its own fame.

english translation

A no॑ agne vayo॒vRdhaM॑ ra॒yiM pA॑vaka॒ zaMsya॑m | rAsvA॑ ca na upamAte puru॒spRhaM॒ sunI॑tI॒ svaya॑zastaram || A no agne vayovRdhaM rayiM pAvaka zaMsyam | rAsvA ca na upamAte puruspRhaM sunItI svayazastaram ||

hk transliteration

येन॒ वंसा॑म॒ पृत॑नासु॒ शर्ध॑त॒स्तर॑न्तो अ॒र्य आ॒दिश॑: । स त्वं नो॑ वर्ध॒ प्रय॑सा शचीवसो॒ जिन्वा॒ धियो॑ वसु॒विद॑: ॥ येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः । स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥

sanskrit

By which we may escape and destroy in battles our impetuous weapon- aiming enemies; O you who bywisdom establish our rites, bless us with food, prosper our wealth-obtaining offerings.

english translation

yena॒ vaMsA॑ma॒ pRta॑nAsu॒ zardha॑ta॒stara॑nto a॒rya A॒diza॑: | sa tvaM no॑ vardha॒ praya॑sA zacIvaso॒ jinvA॒ dhiyo॑ vasu॒vida॑: || yena vaMsAma pRtanAsu zardhatastaranto arya AdizaH | sa tvaM no vardha prayasA zacIvaso jinvA dhiyo vasuvidaH ||

hk transliteration

शिशा॑नो वृष॒भो य॑था॒ग्निः शृङ्गे॒ दवि॑ध्वत् । ति॒ग्मा अ॑स्य॒ हन॑वो॒ न प्र॑ति॒धृषे॑ सु॒जम्भ॒: सह॑सो य॒हुः ॥ शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् । तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥

sanskrit

Agni tosses his horns, sharpening them as a bull; his sharp jaws are not to be resisted; he is mightytoothed, this son of strength.

english translation

zizA॑no vRSa॒bho ya॑thA॒gniH zRGge॒ davi॑dhvat | ti॒gmA a॑sya॒ hana॑vo॒ na pra॑ti॒dhRSe॑ su॒jambha॒: saha॑so ya॒huH || zizAno vRSabho yathAgniH zRGge davidhvat | tigmA asya hanavo na pratidhRSe sujambhaH sahaso yahuH ||

hk transliteration

न॒हि ते॑ अग्ने वृषभ प्रति॒धृषे॒ जम्भा॑सो॒ यद्वि॒तिष्ठ॑से । स त्वं नो॑ होत॒: सुहु॑तं ह॒विष्कृ॑धि॒ वंस्वा॑ नो॒ वार्या॑ पु॒रु ॥ नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्वितिष्ठसे । स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु ॥

sanskrit

Since you spread out on all sides, your teeth, bull Agni, are not to be resisted; O offerer, do you makeour oblation rightly presented; give us many precious (gifts).

english translation

na॒hi te॑ agne vRSabha prati॒dhRSe॒ jambhA॑so॒ yadvi॒tiSTha॑se | sa tvaM no॑ hota॒: suhu॑taM ha॒viSkR॑dhi॒ vaMsvA॑ no॒ vAryA॑ pu॒ru || nahi te agne vRSabha pratidhRSe jambhAso yadvitiSThase | sa tvaM no hotaH suhutaM haviSkRdhi vaMsvA no vAryA puru ||

hk transliteration

शेषे॒ वने॑षु मा॒त्रोः सं त्वा॒ मर्ता॑स इन्धते । अत॑न्द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ॥ शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते । अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि ॥

sanskrit

You sleep within your mothers in the woods, mortals kindle you; unwearied you bear the offerings of the sacrificer, then you shine among the gods.

english translation

zeSe॒ vane॑Su mA॒troH saM tvA॒ martA॑sa indhate | ata॑ndro ha॒vyA va॑hasi havi॒SkRta॒ Adidde॒veSu॑ rAjasi || zeSe vaneSu mAtroH saM tvA martAsa indhate | atandro havyA vahasi haviSkRta AdiddeveSu rAjasi ||

hk transliteration