Rig Veda

Progress:4.5%

पिबा॑ सु॒तस्य॑ र॒सिनो॒ मत्स्वा॑ न इन्द्र॒ गोम॑तः । आ॒पिर्नो॑ बोधि सध॒माद्यो॑ वृ॒धे॒३॒॑ऽस्माँ अ॑वन्तु ते॒ धिय॑: ॥ पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः । आपिर्नो बोधि सधमाद्यो वृधेऽस्माँ अवन्तु ते धियः ॥

sanskrit

Drink, Indra, of our sapid libation, mixed with milk, and be satisfied; regard thyself as our kinsman, to beexhilarated along with us for our welfare; may your (good) intentions protect us.

english translation

pibA॑ su॒tasya॑ ra॒sino॒ matsvA॑ na indra॒ goma॑taH | A॒pirno॑ bodhi sadha॒mAdyo॑ vR॒dhe॒3॒॑'smA~ a॑vantu te॒ dhiya॑: || pibA sutasya rasino matsvA na indra gomataH | Apirno bodhi sadhamAdyo vRdhe'smA~ avantu te dhiyaH ||

hk transliteration

भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा न॑: स्तर॒भिमा॑तये । अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा न॑: सु॒म्नेषु॑ यामय ॥ भूयाम ते सुमतौ वाजिनो वयं मा नः स्तरभिमातये । अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥

sanskrit

May we be offerers of oblations (to enjoy) your favour; harm us not for the sake of the enemy; protectus with your wondrous solicited (protections), maintain us ever in felicity.

english translation

bhU॒yAma॑ te suma॒tau vA॒jino॑ va॒yaM mA na॑: stara॒bhimA॑taye | a॒smAJci॒trAbhi॑ravatAda॒bhiSTi॑bhi॒rA na॑: su॒mneSu॑ yAmaya || bhUyAma te sumatau vAjino vayaM mA naH starabhimAtaye | asmAJcitrAbhiravatAdabhiSTibhirA naH sumneSu yAmaya ||

hk transliteration

इ॒मा उ॑ त्वा पुरूवसो॒ गिरो॑ वर्धन्तु॒ या मम॑ । पा॒व॒कव॑र्णा॒: शुच॑यो विप॒श्चितो॒ऽभि स्तोमै॑रनूषत ॥ इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम । पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥

sanskrit

(Indra), abounding in wealth, may these my praises magnify you; the brilliant pure sages glorify you with hymns.

english translation

i॒mA u॑ tvA purUvaso॒ giro॑ vardhantu॒ yA mama॑ | pA॒va॒kava॑rNA॒: zuca॑yo vipa॒zcito॒'bhi stomai॑ranUSata || imA u tvA purUvaso giro vardhantu yA mama | pAvakavarNAH zucayo vipazcito'bhi stomairanUSata ||

hk transliteration

अ॒यं स॒हस्र॒मृषि॑भि॒: सह॑स्कृतः समु॒द्र इ॑व पप्रथे । स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो॑ य॒ज्ञेषु॑ विप्र॒राज्ये॑ ॥ अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे । सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥

sanskrit

Invigorated by (the praises of) a thousand ṛṣis, this (Indra) is as vast as the ocean; the true mightinessand strength of him are glorified at sacrifices, and in the realm of the devout.

english translation

a॒yaM sa॒hasra॒mRSi॑bhi॒: saha॑skRtaH samu॒dra i॑va paprathe | sa॒tyaH so a॑sya mahi॒mA gR॑Ne॒ zavo॑ ya॒jJeSu॑ vipra॒rAjye॑ || ayaM sahasramRSibhiH sahaskRtaH samudra iva paprathe | satyaH so asya mahimA gRNe zavo yajJeSu viprarAjye ||

hk transliteration

इन्द्र॒मिद्दे॒वता॑तय॒ इन्द्रं॑ प्रय॒त्य॑ध्व॒रे । इन्द्रं॑ समी॒के व॒निनो॑ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये॑ ॥ इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे । इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥

sanskrit

We invoke Indra for the worship of the gods, and when the sacrifice is proceeding; adoring him, we callupon Indra as the close of the rite; we invoke him for the acquisition of wealth.

english translation

indra॒midde॒vatA॑taya॒ indraM॑ praya॒tya॑dhva॒re | indraM॑ samI॒ke va॒nino॑ havAmaha॒ indraM॒ dhana॑sya sA॒taye॑ || indramiddevatAtaya indraM prayatyadhvare | indraM samIke vanino havAmaha indraM dhanasya sAtaye ||

hk transliteration