Rig Veda

Progress:45.6%

अ॒ग्निनेन्द्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥ अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा । सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥

sanskrit

Associated with Agni, with Indra, with Varuṇa, with Viṣṇu, with the Ādityas, the Rudras, and theVasus, and united with the dawn and with Sūrya, drink, Aśvins, the Soma.

english translation

a॒gninendre॑Na॒ varu॑Nena॒ viSNu॑nAdi॒tyai ru॒drairvasu॑bhiH sacA॒bhuvA॑ | sa॒joSa॑sA u॒SasA॒ sUrye॑Na ca॒ somaM॑ pibatamazvinA || agninendreNa varuNena viSNunAdityai rudrairvasubhiH sacAbhuvA | sajoSasA uSasA sUryeNa ca somaM pibatamazvinA ||

hk transliteration

विश्वा॑भिर्धी॒भिर्भुव॑नेन वाजिना दि॒वा पृ॑थि॒व्याद्रि॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥ विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा । सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥

sanskrit

Powerful (Aśvins), associated with all intelligences, with all beings, with heaven, with earth, with themountains, united with the dawn and with the Sūrya, drink, Aśvins, the Soma.

english translation

vizvA॑bhirdhI॒bhirbhuva॑nena vAjinA di॒vA pR॑thi॒vyAdri॑bhiH sacA॒bhuvA॑ | sa॒joSa॑sA u॒SasA॒ sUrye॑Na ca॒ somaM॑ pibatamazvinA || vizvAbhirdhIbhirbhuvanena vAjinA divA pRthivyAdribhiH sacAbhuvA | sajoSasA uSasA sUryeNa ca somaM pibatamazvinA ||

hk transliteration

विश्वै॑र्दे॒वैस्त्रि॒भिरे॑काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥ विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा । सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥

sanskrit

Associated with all the thrice-eleven deities at this ceremony, with the waters, with the Maruts, with theBhṛgus, united with the dawn and with Sūrya, drink, Aśvins, the Soma.

english translation

vizvai॑rde॒vaistri॒bhire॑kAda॒zairi॒hAdbhirma॒rudbhi॒rbhRgu॑bhiH sacA॒bhuvA॑ | sa॒joSa॑sA u॒SasA॒ sUrye॑Na ca॒ somaM॑ pibatamazvinA || vizvairdevaistribhirekAdazairihAdbhirmarudbhirbhRgubhiH sacAbhuvA | sajoSasA uSasA sUryeNa ca somaM pibatamazvinA ||

hk transliteration

जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥ जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् । सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥

sanskrit

Be gratified by the sacrifice; hear my invocation; recognize, deities, all the offerings in this ceremony;united with the dawn and with Sūrya, bring us Aśvins, food.

english translation

ju॒SethAM॑ ya॒jJaM bodha॑taM॒ hava॑sya me॒ vizve॒ha de॑vau॒ sava॒nAva॑ gacchatam | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ ceSaM॑ no voLhamazvinA || juSethAM yajJaM bodhataM havasya me vizveha devau savanAva gacchatam | sajoSasA uSasA sUryeNa ceSaM no voLhamazvinA ||

hk transliteration

स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥ स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् । सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥

sanskrit

Be gratified by our praise as youths are delighted (by the voices) of maidens; recognize, deities, all theofferings in this ceremony; united with the dawn adn with Sūrya, bring us, Aśvins, food.

english translation

stomaM॑ juSethAM yuva॒zeva॑ ka॒nyanAM॒ vizve॒ha de॑vau॒ sava॒nAva॑ gacchatam | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ ceSaM॑ no voLhamazvinA || stomaM juSethAM yuvazeva kanyanAM vizveha devau savanAva gacchatam | sajoSasA uSasA sUryeNa ceSaM no voLhamazvinA ||

hk transliteration