Rig Veda

Progress:45.6%

अ॒ग्निनेन्द्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥ अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा । सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥

sanskrit

Associated with Agni, with Indra, with Varuṇa, with Viṣṇu, with the Ādityas, the Rudras, and theVasus, and united with the dawn and with Sūrya, drink, Aśvins, the Soma.

english translation

a॒gninendre॑Na॒ varu॑Nena॒ viSNu॑nAdi॒tyai ru॒drairvasu॑bhiH sacA॒bhuvA॑ | sa॒joSa॑sA u॒SasA॒ sUrye॑Na ca॒ somaM॑ pibatamazvinA || agninendreNa varuNena viSNunAdityai rudrairvasubhiH sacAbhuvA | sajoSasA uSasA sUryeNa ca somaM pibatamazvinA ||

hk transliteration