Rig Veda

Progress:45.4%

आ यदिन्द्र॑श्च॒ दद्व॑हे स॒हस्रं॒ वसु॑रोचिषः । ओजि॑ष्ठ॒मश्व्यं॑ प॒शुम् ॥ आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः । ओजिष्ठमश्व्यं पशुम् ॥

sanskrit

We, the thousand Vasurociṣas, and Indra (our leader), when we obtain vigorous herds of horseṣ.

english translation

A yadindra॑zca॒ dadva॑he sa॒hasraM॒ vasu॑rociSaH | oji॑STha॒mazvyaM॑ pa॒zum || A yadindrazca dadvahe sahasraM vasurociSaH | ojiSThamazvyaM pazum ||

hk transliteration

य ऋ॒ज्रा वात॑रंहसोऽरु॒षासो॑ रघु॒ष्यद॑: । भ्राज॑न्ते॒ सूर्या॑ इव ॥ य ऋज्रा वातरंहसोऽरुषासो रघुष्यदः । भ्राजन्ते सूर्या इव ॥

sanskrit

Such as are straight-going, fleet as the wind, bright-coloured, light- footed, and shine like the suṇ.

english translation

ya R॒jrA vAta॑raMhaso'ru॒SAso॑ raghu॒Syada॑: | bhrAja॑nte॒ sUryA॑ iva || ya RjrA vAtaraMhaso'ruSAso raghuSyadaH | bhrAjante sUryA iva ||

hk transliteration

पारा॑वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑ । तिष्ठं॒ वन॑स्य॒ मध्य॒ आ ॥ पारावतस्य रातिषु द्रवच्चक्रेष्वाशुषु । तिष्ठं वनस्य मध्य आ ॥

sanskrit

Then (having received) the horses, attached to the rolling-wheeled chariot, given from afar, we departto the middle of the forest.

english translation

pArA॑vatasya rA॒tiSu॑ dra॒vacca॑kreSvA॒zuSu॑ | tiSThaM॒ vana॑sya॒ madhya॒ A || pArAvatasya rAtiSu dravaccakreSvAzuSu | tiSThaM vanasya madhya A ||

hk transliteration