Rig Veda

Progress:45.7%

जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥ जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् । सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥

sanskrit

Be gratified by the sacrifice; hear my invocation; recognize, deities, all the offerings in this ceremony;united with the dawn and with Sūrya, bring us Aśvins, food.

english translation

ju॒SethAM॑ ya॒jJaM bodha॑taM॒ hava॑sya me॒ vizve॒ha de॑vau॒ sava॒nAva॑ gacchatam | sa॒joSa॑sA u॒SasA॒ sUrye॑Na॒ ceSaM॑ no voLhamazvinA || juSethAM yajJaM bodhataM havasya me vizveha devau savanAva gacchatam | sajoSasA uSasA sUryeNa ceSaM no voLhamazvinA ||

hk transliteration