Rig Veda

Progress:49.9%

यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता । त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वाँ॑ अयुक्षत॒ नभ॑न्तामन्य॒के स॑मे ॥ यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता । त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वाँ अयुक्षत नभन्तामन्यके समे ॥

sanskrit

In whom all pious acts are concentrated, like the nave in the (centre of the) wheel, worship him quicklywho abides in the three worlds; as men assemble the cattle in their pasture, so do (our foes) collect their horses(to assail us); may all our adversaries perish.

english translation

yasmi॒nvizvA॑ni॒ kAvyA॑ ca॒kre nAbhi॑riva zri॒tA | tri॒taM jU॒tI sa॑paryata vra॒je gAvo॒ na saM॒yuje॑ yu॒je azvA~॑ ayukSata॒ nabha॑ntAmanya॒ke sa॑me || yasminvizvAni kAvyA cakre nAbhiriva zritA | tritaM jUtI saparyata vraje gAvo na saMyuje yuje azvA~ ayukSata nabhantAmanyake same ||

hk transliteration

य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षाम् । परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभ॑न्तामन्य॒के स॑मे ॥ य आस्वत्क आशये विश्वा जातान्येषाम् । परि धामानि मर्मृशद्वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्तामन्यके समे ॥

sanskrit

He who, passing amid those (regions of the firmament), given refuge to all their races, and all the deities precede the chariot of Varuṇa, when manifesting his glories to perform his worship; may all our adversaries perish.

english translation

ya A॒svatka॑ A॒zaye॒ vizvA॑ jA॒tAnye॑SAm | pari॒ dhAmA॑ni॒ marmR॑za॒dvaru॑Nasya pu॒ro gaye॒ vizve॑ de॒vA anu॑ vra॒taM nabha॑ntAmanya॒ke sa॑me || ya Asvatka Azaye vizvA jAtAnyeSAm | pari dhAmAni marmRzadvaruNasya puro gaye vizve devA anu vrataM nabhantAmanyake same ||

hk transliteration

स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा॑सु॒ यजु॑र्द॒धे । स मा॒या अ॒र्चिना॑ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ॑न्तामन्य॒के स॑मे ॥ स समुद्रो अपीच्यस्तुरो द्यामिव रोहति नि यदासु यजुर्दधे । स माया अर्चिना पदास्तृणान्नाकमारुहन्नभन्तामन्यके समे ॥

sanskrit

He is the hidden ocean; swift he mounts (the heaven) as (the sun) the sky; when he has plural ced thesacrifice in those (regions of the firmament), he demolishes with his brilliant radiance the devices (of the asuras);he ascends to heaven; may all our adversaries perish.

english translation

sa sa॑mu॒dro a॑pI॒cya॑stu॒ro dyAmi॑va rohati॒ ni yadA॑su॒ yaju॑rda॒dhe | sa mA॒yA a॒rcinA॑ pa॒dAstR॑NA॒nnAka॒mAru॑ha॒nnabha॑ntAmanya॒ke sa॑me || sa samudro apIcyasturo dyAmiva rohati ni yadAsu yajurdadhe | sa mAyA arcinA padAstRNAnnAkamAruhannabhantAmanyake same ||

hk transliteration

यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी॑रधिक्षि॒तः । त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सद॒: स स॑प्ता॒नामि॑रज्यति॒ नभ॑न्तामन्य॒के स॑मे ॥ यस्य श्वेता विचक्षणा तिस्रो भूमीरधिक्षितः । त्रिरुत्तराणि पप्रतुर्वरुणस्य ध्रुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे ॥

sanskrit

Of whom, present in the three worlds, the brilliant rays pervade the three realms beyond, the eternaldwelling of Varuṇa, he is lord of the seven (rivers); may all our adversaries perish.

english translation

yasya॑ zve॒tA vi॑cakSa॒NA ti॒sro bhUmI॑radhikSi॒taH | trirutta॑rANi pa॒pratu॒rvaru॑Nasya dhru॒vaM sada॒: sa sa॑ptA॒nAmi॑rajyati॒ nabha॑ntAmanya॒ke sa॑me || yasya zvetA vicakSaNA tisro bhUmIradhikSitaH | triruttarANi papraturvaruNasya dhruvaM sadaH sa saptAnAmirajyati nabhantAmanyake same ||

hk transliteration

यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु॑ व्र॒ता । स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी अ॒जो न द्यामधा॑रय॒न्नभ॑न्तामन्य॒के स॑मे ॥ यः श्वेताँ अधिनिर्णिजश्चक्रे कृष्णाँ अनु व्रता । स धाम पूर्व्यं ममे यः स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे ॥

sanskrit

He who in his successive functions emits his bright rays or turns them dark, first made his residence (inthe firmament), and as the unborn sun the sky, supports with the pillar (of the firmament) both heaven and earth;may all our adversaries perish.

english translation

yaH zve॒tA~ adhi॑nirNijazca॒kre kR॒SNA~ anu॑ vra॒tA | sa dhAma॑ pU॒rvyaM ma॑me॒ yaH ska॒mbhena॒ vi roda॑sI a॒jo na dyAmadhA॑raya॒nnabha॑ntAmanya॒ke sa॑me || yaH zvetA~ adhinirNijazcakre kRSNA~ anu vratA | sa dhAma pUrvyaM mame yaH skambhena vi rodasI ajo na dyAmadhArayannabhantAmanyake same ||

hk transliteration