Rig Veda

Progress:50.1%

यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी॑रधिक्षि॒तः । त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सद॒: स स॑प्ता॒नामि॑रज्यति॒ नभ॑न्तामन्य॒के स॑मे ॥ यस्य श्वेता विचक्षणा तिस्रो भूमीरधिक्षितः । त्रिरुत्तराणि पप्रतुर्वरुणस्य ध्रुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे ॥

sanskrit

Of whom, present in the three worlds, the brilliant rays pervade the three realms beyond, the eternaldwelling of Varuṇa, he is lord of the seven (rivers); may all our adversaries perish.

english translation

yasya॑ zve॒tA vi॑cakSa॒NA ti॒sro bhUmI॑radhikSi॒taH | trirutta॑rANi pa॒pratu॒rvaru॑Nasya dhru॒vaM sada॒: sa sa॑ptA॒nAmi॑rajyati॒ nabha॑ntAmanya॒ke sa॑me || yasya zvetA vicakSaNA tisro bhUmIradhikSitaH | triruttarANi papraturvaruNasya dhruvaM sadaH sa saptAnAmirajyati nabhantAmanyake same ||

hk transliteration