Rig Veda

Progress:49.7%

अ॒स्मा ऊ॒ षु प्रभू॑तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा॑ वि॒दुष्ट॑रेभ्यः । यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ॑न्तामन्य॒के स॑मे ॥ अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः । यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे ॥

sanskrit

Offer praise to that opulent Varuṇa, and to the most sage Maruts; (Varuṇa) who protects men by hisacts, as (the herdsman guards) the cattle; may all our adversaries perish.

english translation

a॒smA U॒ Su prabhU॑taye॒ varu॑NAya ma॒rudbhyo'rcA॑ vi॒duSTa॑rebhyaH | yo dhI॒tA mAnu॑SANAM pa॒zvo gA i॑va॒ rakSa॑ti॒ nabha॑ntAmanya॒ke sa॑me || asmA U Su prabhUtaye varuNAya marudbhyo'rcA viduSTarebhyaH | yo dhItA mAnuSANAM pazvo gA iva rakSati nabhantAmanyake same ||

hk transliteration

तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः । ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥ तमू षु समना गिरा पितॄणां च मन्मभिः । नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे ॥

sanskrit

(I praise) with a like praise, with the praises of (my) progenitors, with the eulogies of Nabhāka, thatVaruṇa who rises up in the vicinity of the rivers, and in the midst (of them) has seven sisters; may all our adversaries perish.

english translation

tamU॒ Su sa॑ma॒nA gi॒rA pi॑tRR॒NAM ca॒ manma॑bhiH | nA॒bhA॒kasya॒ praza॑stibhi॒ryaH sindhU॑nA॒mupo॑da॒ye sa॒ptasva॑sA॒ sa ma॑dhya॒mo nabha॑ntAmanya॒ke sa॑me || tamU Su samanA girA pitRRNAM ca manmabhiH | nAbhAkasya prazastibhiryaH sindhUnAmupodaye saptasvasA sa madhyamo nabhantAmanyake same ||

hk transliteration

स क्षप॒: परि॑ षस्वजे॒ न्यु१॒॑स्रो मा॒यया॑ दधे॒ स विश्वं॒ परि॑ दर्श॒तः । तस्य॒ वेनी॒रनु॑ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभ॑न्तामन्य॒के स॑मे ॥ स क्षपः परि षस्वजे न्युस्रो मायया दधे स विश्वं परि दर्शतः । तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे ॥

sanskrit

He embraces the nights; of goodly aspect, and quick of movement, he encompasses the universe byhis acts; all who are desirous (of his favour) diligently offer him worship at the three diurnal rites; may all our adversaries perish.

english translation

sa kSapa॒: pari॑ Sasvaje॒ nyu1॒॑sro mA॒yayA॑ dadhe॒ sa vizvaM॒ pari॑ darza॒taH | tasya॒ venI॒ranu॑ vra॒tamu॒Sasti॒sro a॑vardhaya॒nnabha॑ntAmanya॒ke sa॑me || sa kSapaH pari Sasvaje nyusro mAyayA dadhe sa vizvaM pari darzataH | tasya venIranu vratamuSastisro avardhayannabhantAmanyake same ||

hk transliteration

यः क॒कुभो॑ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः । स माता॑ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभ॑न्तामन्य॒के स॑मे ॥ यः ककुभो निधारयः पृथिव्यामधि दर्शतः । स माता पूर्व्यं पदं तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्तामन्यके समे ॥

sanskrit

He, who visible above the earth sustains the points of the horizon, is the measurer (of the universe);that is the ancient abode of Varuṇa, to which we have access; he is our lord, like the keeper of cattle; may all our adversaries perish.

english translation

yaH ka॒kubho॑ nidhAra॒yaH pR॑thi॒vyAmadhi॑ darza॒taH | sa mAtA॑ pU॒rvyaM pa॒daM tadvaru॑Nasya॒ saptyaM॒ sa hi go॒pA i॒veryo॒ nabha॑ntAmanya॒ke sa॑me || yaH kakubho nidhArayaH pRthivyAmadhi darzataH | sa mAtA pUrvyaM padaM tadvaruNasya saptyaM sa hi gopA iveryo nabhantAmanyake same ||

hk transliteration

यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ । स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ॑न्तामन्य॒के स॑मे ॥ यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानि गुह्या । स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभन्तामन्यके समे ॥

sanskrit

He who is the sustainer of the worlds, who knows the hidden and secret names of the (solar) rays, he isthe sage who cherishes the acts of sages, as the heaven cherishes numerous forms; may all our adversaries perish.

english translation

yo dha॒rtA bhuva॑nAnAM॒ ya u॒srANA॑mapI॒cyA॒3॒॑ veda॒ nAmA॑ni॒ guhyA॑ | sa ka॒viH kAvyA॑ pu॒ru rU॒paM dyauri॑va puSyati॒ nabha॑ntAmanya॒ke sa॑me || yo dhartA bhuvanAnAM ya usrANAmapIcyA veda nAmAni guhyA | sa kaviH kAvyA puru rUpaM dyauriva puSyati nabhantAmanyake same ||

hk transliteration