Rig Veda

Progress:49.9%

यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा॑मपी॒च्या॒३॒॑ वेद॒ नामा॑नि॒ गुह्या॑ । स क॒विः काव्या॑ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ॑न्तामन्य॒के स॑मे ॥ यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानि गुह्या । स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभन्तामन्यके समे ॥

sanskrit

He who is the sustainer of the worlds, who knows the hidden and secret names of the (solar) rays, he isthe sage who cherishes the acts of sages, as the heaven cherishes numerous forms; may all our adversaries perish.

english translation

yo dha॒rtA bhuva॑nAnAM॒ ya u॒srANA॑mapI॒cyA॒3॒॑ veda॒ nAmA॑ni॒ guhyA॑ | sa ka॒viH kAvyA॑ pu॒ru rU॒paM dyauri॑va puSyati॒ nabha॑ntAmanya॒ke sa॑me || yo dhartA bhuvanAnAM ya usrANAmapIcyA veda nAmAni guhyA | sa kaviH kAvyA puru rUpaM dyauriva puSyati nabhantAmanyake same ||

hk transliteration