Rig Veda

Progress:49.8%

यः क॒कुभो॑ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः । स माता॑ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभ॑न्तामन्य॒के स॑मे ॥ यः ककुभो निधारयः पृथिव्यामधि दर्शतः । स माता पूर्व्यं पदं तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्तामन्यके समे ॥

sanskrit

He, who visible above the earth sustains the points of the horizon, is the measurer (of the universe);that is the ancient abode of Varuṇa, to which we have access; he is our lord, like the keeper of cattle; may all our adversaries perish.

english translation

yaH ka॒kubho॑ nidhAra॒yaH pR॑thi॒vyAmadhi॑ darza॒taH | sa mAtA॑ pU॒rvyaM pa॒daM tadvaru॑Nasya॒ saptyaM॒ sa hi go॒pA i॒veryo॒ nabha॑ntAmanya॒ke sa॑me || yaH kakubho nidhArayaH pRthivyAmadhi darzataH | sa mAtA pUrvyaM padaM tadvaruNasya saptyaM sa hi gopA iveryo nabhantAmanyake same ||

hk transliteration