Rig Veda

Progress:49.9%

यस्मि॒न्विश्वा॑नि॒ काव्या॑ च॒क्रे नाभि॑रिव श्रि॒ता । त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे॑ यु॒जे अश्वाँ॑ अयुक्षत॒ नभ॑न्तामन्य॒के स॑मे ॥ यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता । त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वाँ अयुक्षत नभन्तामन्यके समे ॥

sanskrit

In whom all pious acts are concentrated, like the nave in the (centre of the) wheel, worship him quicklywho abides in the three worlds; as men assemble the cattle in their pasture, so do (our foes) collect their horses(to assail us); may all our adversaries perish.

english translation

yasmi॒nvizvA॑ni॒ kAvyA॑ ca॒kre nAbhi॑riva zri॒tA | tri॒taM jU॒tI sa॑paryata vra॒je gAvo॒ na saM॒yuje॑ yu॒je azvA~॑ ayukSata॒ nabha॑ntAmanya॒ke sa॑me || yasminvizvAni kAvyA cakre nAbhiriva zritA | tritaM jUtI saparyata vraje gAvo na saMyuje yuje azvA~ ayukSata nabhantAmanyake same ||

hk transliteration