Rig Veda

Progress:50.0%

य आ॒स्वत्क॑ आ॒शये॒ विश्वा॑ जा॒तान्ये॑षाम् । परि॒ धामा॑नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे॑ दे॒वा अनु॑ व्र॒तं नभ॑न्तामन्य॒के स॑मे ॥ य आस्वत्क आशये विश्वा जातान्येषाम् । परि धामानि मर्मृशद्वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्तामन्यके समे ॥

sanskrit

He who, passing amid those (regions of the firmament), given refuge to all their races, and all the deities precede the chariot of Varuṇa, when manifesting his glories to perform his worship; may all our adversaries perish.

english translation

ya A॒svatka॑ A॒zaye॒ vizvA॑ jA॒tAnye॑SAm | pari॒ dhAmA॑ni॒ marmR॑za॒dvaru॑Nasya pu॒ro gaye॒ vizve॑ de॒vA anu॑ vra॒taM nabha॑ntAmanya॒ke sa॑me || ya Asvatka Azaye vizvA jAtAnyeSAm | pari dhAmAni marmRzadvaruNasya puro gaye vizve devA anu vrataM nabhantAmanyake same ||

hk transliteration