Rig Veda

Progress:49.5%

तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्विय॑म् । उ॒तो नु चि॒द्य ओह॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒त्यजै॒: स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥ तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियम् । उतो नु चिद्य ओहत आण्डा शुष्णस्य भेदत्यजैः स्वर्वतीरपो नभन्तामन्यके समे ॥

sanskrit

Animate that Indra to whom sacrifice is due-- sincere, bountiful, adorable; him who frequents sacrifices,who breaks the eggs of Śuṣṇa; you have conquered the celestial waters; may all our enemies perish.

english translation

taM zi॑zItA svadhva॒raM sa॒tyaM satvA॑namR॒tviya॑m | u॒to nu ci॒dya oha॑ta A॒NDA zuSNa॑sya॒ bheda॒tyajai॒: sva॑rvatIra॒po nabha॑ntAmanya॒ke sa॑me || taM zizItA svadhvaraM satyaM satvAnamRtviyam | uto nu cidya ohata ANDA zuSNasya bhedatyajaiH svarvatIrapo nabhantAmanyake same ||

hk transliteration

ए॒वेन्द्रा॒ग्निभ्यां॑ पितृ॒वन्नवी॑यो मन्धातृ॒वद॑ङ्गिर॒स्वद॑वाचि । त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥ एवेन्द्राग्निभ्यां पितृवन्नवीयो मन्धातृवदङ्गिरस्वदवाचि । त्रिधातुना शर्मणा पातमस्मान्वयं स्याम पतयो रयीणाम् ॥

sanskrit

Thus has a new hymn been addressed to Indra and Agni, as was done by my father, by Mandhātā,by Aṅgirasa; cherish us with a triply defended dwelling; may we be the lords of riches.

english translation

e॒vendrA॒gnibhyAM॑ pitR॒vannavI॑yo mandhAtR॒vada॑Ggira॒svada॑vAci | tri॒dhAtu॑nA॒ zarma॑NA pAtama॒smAnva॒yaM syA॑ma॒ pata॑yo rayI॒NAm || evendrAgnibhyAM pitRvannavIyo mandhAtRvadaGgirasvadavAci | tridhAtunA zarmaNA pAtamasmAnvayaM syAma patayo rayINAm ||

hk transliteration