Rig Veda

Progress:49.5%

तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा॑नमृ॒त्विय॑म् । उ॒तो नु चि॒द्य ओह॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒त्यजै॒: स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥ तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियम् । उतो नु चिद्य ओहत आण्डा शुष्णस्य भेदत्यजैः स्वर्वतीरपो नभन्तामन्यके समे ॥

sanskrit

Animate that Indra to whom sacrifice is due-- sincere, bountiful, adorable; him who frequents sacrifices,who breaks the eggs of Śuṣṇa; you have conquered the celestial waters; may all our enemies perish.

english translation

taM zi॑zItA svadhva॒raM sa॒tyaM satvA॑namR॒tviya॑m | u॒to nu ci॒dya oha॑ta A॒NDA zuSNa॑sya॒ bheda॒tyajai॒: sva॑rvatIra॒po nabha॑ntAmanya॒ke sa॑me || taM zizItA svadhvaraM satyaM satvAnamRtviyam | uto nu cidya ohata ANDA zuSNasya bhedatyajaiH svarvatIrapo nabhantAmanyake same ||

hk transliteration