Rig Veda

Progress:49.2%

अपि॑ वृश्च पुराण॒वद्व्र॒तते॑रिव गुष्पि॒तमोजो॑ दा॒सस्य॑ दम्भय । व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे॑ण॒ वि भ॑जेमहि॒ नभ॑न्तामन्य॒के स॑मे ॥ अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय । वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ॥

sanskrit

Cut off (the foe), Indra, as and old (pruner) the protruding (branch) of a creeper, humble the strength ofthe Dāsa; may we divide his accusative ulated treasure (despoiled) by Indra; may all our adversaries perish.

english translation

api॑ vRzca purANa॒vadvra॒tate॑riva guSpi॒tamojo॑ dA॒sasya॑ dambhaya | va॒yaM tada॑sya॒ sambhR॑taM॒ vasvindre॑Na॒ vi bha॑jemahi॒ nabha॑ntAmanya॒ke sa॑me || api vRzca purANavadvratateriva guSpitamojo dAsasya dambhaya | vayaM tadasya sambhRtaM vasvindreNa vi bhajemahi nabhantAmanyake same ||

hk transliteration

यदि॑न्द्रा॒ग्नी जना॑ इ॒मे वि॒ह्वय॑न्ते॒ तना॑ गि॒रा । अ॒स्माके॑भि॒र्नृभि॑र्व॒यं सा॑स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभ॑न्तामन्य॒के स॑मे ॥ यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा । अस्माकेभिर्नृभिर्वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे ॥

sanskrit

Inasmuch as these people honour Indra and Agni with gifts and with praises, so may we, defying hosts,overcome (our foes) with our warriors; let us praise those seeking praise; may all our adversaries perish.

english translation

yadi॑ndrA॒gnI janA॑ i॒me vi॒hvaya॑nte॒ tanA॑ gi॒rA | a॒smAke॑bhi॒rnRbhi॑rva॒yaM sA॑sa॒hyAma॑ pRtanya॒to va॑nu॒yAma॑ vanuSya॒to nabha॑ntAmanya॒ke sa॑me || yadindrAgnI janA ime vihvayante tanA girA | asmAkebhirnRbhirvayaM sAsahyAma pRtanyato vanuyAma vanuSyato nabhantAmanyake same ||

hk transliteration

या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा॑त॒ उप॒ द्युभि॑: । इ॒न्द्रा॒ग्न्योरनु॑ व्र॒तमुहा॑ना यन्ति॒ सिन्ध॑वो॒ यान्त्सीं॑ ब॒न्धादमु॑ञ्चतां॒ नभ॑न्तामन्य॒के स॑मे ॥ या नु श्वेताववो दिव उच्चरात उप द्युभिः । इन्द्राग्न्योरनु व्रतमुहाना यन्ति सिन्धवो यान्त्सीं बन्धादमुञ्चतां नभन्तामन्यके समे ॥

sanskrit

Offering oblations, (the worshippers) approach to the worship of Indra and Agni, who are of a whitecomplexion, and rise from below with bright rays to heaven; they verily have liberated the waters from bondage;may all our adversaries perish.

english translation

yA nu zve॒tAva॒vo di॒va u॒ccarA॑ta॒ upa॒ dyubhi॑: | i॒ndrA॒gnyoranu॑ vra॒tamuhA॑nA yanti॒ sindha॑vo॒ yAntsIM॑ ba॒ndhAdamu॑JcatAM॒ nabha॑ntAmanya॒ke sa॑me || yA nu zvetAvavo diva uccarAta upa dyubhiH | indrAgnyoranu vratamuhAnA yanti sindhavo yAntsIM bandhAdamuJcatAM nabhantAmanyake same ||

hk transliteration

पू॒र्वीष्ट॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तय॒: सूनो॑ हि॒न्वस्य॑ हरिवः । वस्वो॑ वी॒रस्या॒पृचो॒ या नु साध॑न्त नो॒ धियो॒ नभ॑न्तामन्य॒के स॑मे ॥ पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तयः सूनो हिन्वस्य हरिवः । वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे ॥

sanskrit

Indra, wielder of the thunderbolt, instrumental gator (of acts), may the numerous merits, the many excellences ofyou, who are the bestower of affluence and of male offspring, perfect our understandings; may all our adversaries perish.

english translation

pU॒rvISTa॑ i॒ndropa॑mAtayaH pU॒rvIru॒ta praza॑staya॒: sUno॑ hi॒nvasya॑ harivaH | vasvo॑ vI॒rasyA॒pRco॒ yA nu sAdha॑nta no॒ dhiyo॒ nabha॑ntAmanya॒ke sa॑me || pUrvISTa indropamAtayaH pUrvIruta prazastayaH sUno hinvasya harivaH | vasvo vIrasyApRco yA nu sAdhanta no dhiyo nabhantAmanyake same ||

hk transliteration

तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा॑नमृ॒ग्मिय॑म् । उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्या॒ण्डानि॒ भेद॑ति॒ जेष॒त्स्व॑र्वतीर॒पो नभ॑न्तामन्य॒के स॑मे ॥ तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम् । उतो नु चिद्य ओजसा शुष्णस्याण्डानि भेदति जेषत्स्वर्वतीरपो नभन्तामन्यके समे ॥

sanskrit

Animate with praises that brilliant adorable Indra, the distributor (of riches), who by hismight breaks theeggs of Śuṣṇa; may he conquer the celestial waters; may all our enemies perish.

english translation

taM zi॑zItA suvR॒ktibhi॑stve॒SaM satvA॑namR॒gmiya॑m | u॒to nu ci॒dya oja॑sA॒ zuSNa॑syA॒NDAni॒ bheda॑ti॒ jeSa॒tsva॑rvatIra॒po nabha॑ntAmanya॒ke sa॑me || taM zizItA suvRktibhistveSaM satvAnamRgmiyam | uto nu cidya ojasA zuSNasyANDAni bhedati jeSatsvarvatIrapo nabhantAmanyake same ||

hk transliteration