Rig Veda

Progress:49.4%

या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा॑त॒ उप॒ द्युभि॑: । इ॒न्द्रा॒ग्न्योरनु॑ व्र॒तमुहा॑ना यन्ति॒ सिन्ध॑वो॒ यान्त्सीं॑ ब॒न्धादमु॑ञ्चतां॒ नभ॑न्तामन्य॒के स॑मे ॥ या नु श्वेताववो दिव उच्चरात उप द्युभिः । इन्द्राग्न्योरनु व्रतमुहाना यन्ति सिन्धवो यान्त्सीं बन्धादमुञ्चतां नभन्तामन्यके समे ॥

sanskrit

Offering oblations, (the worshippers) approach to the worship of Indra and Agni, who are of a whitecomplexion, and rise from below with bright rays to heaven; they verily have liberated the waters from bondage;may all our adversaries perish.

english translation

yA nu zve॒tAva॒vo di॒va u॒ccarA॑ta॒ upa॒ dyubhi॑: | i॒ndrA॒gnyoranu॑ vra॒tamuhA॑nA yanti॒ sindha॑vo॒ yAntsIM॑ ba॒ndhAdamu॑JcatAM॒ nabha॑ntAmanya॒ke sa॑me || yA nu zvetAvavo diva uccarAta upa dyubhiH | indrAgnyoranu vratamuhAnA yanti sindhavo yAntsIM bandhAdamuJcatAM nabhantAmanyake same ||

hk transliteration