Rig Veda

Progress:47.3%

अत्री॑णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑: सेहा॒नः पृत॑ना उ॒रु ज्रय॒: सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥ अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो । यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥

sanskrit

Wielder of the thunderbolt, reverence the praise of the Atris; drink joyfully, Śatakratu, the Soma for yourexhilaration-- that portion which (the gods) assigned you, Indra, lord of the virtuous, who are the victor over all(hostile) hosts, the conqueror of many, the subduer of the waters, the leader of the Maruts.

english translation

atrI॑NAM॒ stoma॑madrivo ma॒haskR॑dhi॒ pibA॒ somaM॒ madA॑ya॒ kaM za॑takrato | yaM te॑ bhA॒gamadhA॑raya॒nvizvA॑: sehA॒naH pRta॑nA u॒ru jraya॒: sama॑psu॒jinma॒rutvA~॑ indra satpate || atrINAM stomamadrivo mahaskRdhi pibA somaM madAya kaM zatakrato | yaM te bhAgamadhArayanvizvAH sehAnaH pRtanA uru jrayaH samapsujinmarutvA~ indra satpate ||

hk transliteration

श्या॒वाश्व॑स्य सुन्व॒तस्तथा॑ शृणु॒ यथाशृ॑णो॒रत्रे॒: कर्मा॑णि कृण्व॒तः । प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॒ ब्रह्मा॑णि व॒र्धय॑न् ॥ श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः । प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥

sanskrit

Hear (the praises) of Śyāvāśva offering the libations, as you have heard (those) of Atri engaged inholy rites; you alone, Indra, have defended Trasadasyu in battle, animating his prayers.

english translation

zyA॒vAzva॑sya sunva॒tastathA॑ zRNu॒ yathAzR॑No॒ratre॒: karmA॑Ni kRNva॒taH | pra tra॒sada॑syumAvitha॒ tvameka॒ innR॒SAhya॒ indra॒ brahmA॑Ni va॒rdhaya॑n || zyAvAzvasya sunvatastathA zRNu yathAzRNoratreH karmANi kRNvataH | pra trasadasyumAvitha tvameka innRSAhya indra brahmANi vardhayan ||

hk transliteration