Rig Veda

Progress:87.8%

अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्वं१॒॑ मम॑ । अथो॑ त॒तस्य॒ यच्छिर॒: सर्वा॒ ता रो॑म॒शा कृ॑धि ॥ असौ च या न उर्वरादिमां तन्वं मम । अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि ॥

sanskrit

This field which is our (father's), and this my body and he head of my father-- do you make all these bear a crop.

english translation

a॒sau ca॒ yA na॑ u॒rvarAdi॒mAM ta॒nvaM1॒॑ mama॑ | atho॑ ta॒tasya॒ yacchira॒: sarvA॒ tA ro॑ma॒zA kR॑dhi || asau ca yA na urvarAdimAM tanvaM mama | atho tatasya yacchiraH sarvA tA romazA kRdhi ||

hk transliteration

खे रथ॑स्य॒ खेऽन॑स॒: खे यु॒गस्य॑ शतक्रतो । अ॒पा॒लामि॑न्द्र॒ त्रिष्पू॒त्व्यकृ॑णो॒: सूर्य॑त्वचम् ॥ खे रथस्य खेऽनसः खे युगस्य शतक्रतो । अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम् ॥

sanskrit

Thice, Śatakratu, did you purify Apālā, in the hole of the chariot, in the hole of the cart, and in thehole of the yoke, and you did make here with a skin splendent like the sun.

english translation

khe ratha॑sya॒ khe'na॑sa॒: khe yu॒gasya॑ zatakrato | a॒pA॒lAmi॑ndra॒ triSpU॒tvyakR॑No॒: sUrya॑tvacam || khe rathasya khe'nasaH khe yugasya zatakrato | apAlAmindra triSpUtvyakRNoH sUryatvacam ||

hk transliteration