Rig Veda

Progress:17.5%

विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता॑स ऊ॒तये॑ । अ॒ग्निं गी॒र्भिर्ह॑वामहे ॥ विप्रं विप्रासोऽवसे देवं मर्तास ऊतये । अग्निं गीर्भिर्हवामहे ॥

sanskrit

Prudent mortals, we invoke the sage deity Agni with hymns to propitiate him for our protection.

english translation

vipraM॒ viprA॒so'va॑se de॒vaM martA॑sa U॒taye॑ | a॒gniM gI॒rbhirha॑vAmahe || vipraM viprAso'vase devaM martAsa Utaye | agniM gIrbhirhavAmahe ||

hk transliteration

आ ते॑ व॒त्सो मनो॑ यमत्पर॒माच्चि॑त्स॒धस्था॑त् । अग्ने॒ त्वांका॑मया गि॒रा ॥ आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् । अग्ने त्वांकामया गिरा ॥

sanskrit

Vatsa, by the praise that seeks to propitiate you, Agni, would draw your thought from the supremeassembly (of the gods).

english translation

A te॑ va॒tso mano॑ yamatpara॒mAcci॑tsa॒dhasthA॑t | agne॒ tvAMkA॑mayA gi॒rA || A te vatso mano yamatparamAccitsadhasthAt | agne tvAMkAmayA girA ||

hk transliteration

पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः । स॒मत्सु॑ त्वा हवामहे ॥ पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः । समत्सु त्वा हवामहे ॥

sanskrit

You look upon many plural ces, you are lord over all people; we call upon you in battles.

english translation

pu॒ru॒trA hi sa॒dRGGasi॒ vizo॒ vizvA॒ anu॑ pra॒bhuH | sa॒matsu॑ tvA havAmahe || purutrA hi sadRGGasi vizo vizvA anu prabhuH | samatsu tvA havAmahe ||

hk transliteration

स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो॑ हवामहे । वाजे॑षु चि॒त्ररा॑धसम् ॥ समत्स्वग्निमवसे वाजयन्तो हवामहे । वाजेषु चित्रराधसम् ॥

sanskrit

Desiring strength, we call upon Agni for protection in battles; upon him who is the granter of wonderfulriches (won) in conflicts.

english translation

sa॒matsva॒gnimava॑se vAja॒yanto॑ havAmahe | vAje॑Su ci॒trarA॑dhasam || samatsvagnimavase vAjayanto havAmahe | vAjeSu citrarAdhasam ||

hk transliteration

प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ । स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥ प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि । स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥

sanskrit

You, the ancient, are to be hymned at sacrifices; from eternity the invoker of the gods, you sit (at thesolemnity) entitled to laudation; cherish, Agni, yor own person n, and grant us prosperity.

english translation

pra॒tno hi ka॒mIDyo॑ adhva॒reSu॑ sa॒nAcca॒ hotA॒ navya॑zca॒ satsi॑ | svAM cA॑gne ta॒nvaM॑ pi॒praya॑svA॒smabhyaM॑ ca॒ saubha॑ga॒mA ya॑jasva || pratno hi kamIDyo adhvareSu sanAcca hotA navyazca satsi | svAM cAgne tanvaM piprayasvAsmabhyaM ca saubhagamA yajasva ||

hk transliteration