Rig Veda

Progress:17.7%

प्र॒त्नो हि क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ । स्वां चा॑ग्ने त॒न्वं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒मा य॑जस्व ॥ प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि । स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥

sanskrit

You, the ancient, are to be hymned at sacrifices; from eternity the invoker of the gods, you sit (at thesolemnity) entitled to laudation; cherish, Agni, yor own person n, and grant us prosperity.

english translation

pra॒tno hi ka॒mIDyo॑ adhva॒reSu॑ sa॒nAcca॒ hotA॒ navya॑zca॒ satsi॑ | svAM cA॑gne ta॒nvaM॑ pi॒praya॑svA॒smabhyaM॑ ca॒ saubha॑ga॒mA ya॑jasva || pratno hi kamIDyo adhvareSu sanAcca hotA navyazca satsi | svAM cAgne tanvaM piprayasvAsmabhyaM ca saubhagamA yajasva ||

hk transliteration