Rig Veda

Progress:49.1%

अ॒भ्य॑र्च नभाक॒वदि॑न्द्रा॒ग्नी य॒जसा॑ गि॒रा । ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॒॑पस्थे॑ बिभृ॒तो वसु॒ नभ॑न्तामन्य॒के स॑मे ॥ अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा । ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु नभन्तामन्यके समे ॥

sanskrit

Worship, like Nabhāka, Indra and Agni with sacrifice and praise, of whom is this universe, upon whoselap this heaven and the spacious earth deposit their treasure; may all our adversaries perish.

english translation

a॒bhya॑rca nabhAka॒vadi॑ndrA॒gnI ya॒jasA॑ gi॒rA | yayo॒rvizva॑mi॒daM jaga॑di॒yaM dyauH pR॑thi॒vI ma॒hyu1॒॑pasthe॑ bibhR॒to vasu॒ nabha॑ntAmanya॒ke sa॑me || abhyarca nabhAkavadindrAgnI yajasA girA | yayorvizvamidaM jagadiyaM dyauH pRthivI mahyupasthe bibhRto vasu nabhantAmanyake same ||

hk transliteration