Rig Veda

Progress:49.1%

ता हि मध्यं॒ भरा॑णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः । ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा॑ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ॑न्तामन्य॒के स॑मे ॥ ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः । ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥

sanskrit

They two, Indra and Agni, are present in the midst of battles; do you two, leaders of rites, who are reallysages, when solicited (by the wise), accept the offering (from him) who seeks your friendship; may all our adversaries perish.

english translation

tA hi madhyaM॒ bharA॑NAmindrA॒gnI a॑dhikSi॒taH | tA u॑ kavitva॒nA ka॒vI pR॒cchyamA॑nA sakhIya॒te saM dhI॒tama॑znutaM narA॒ nabha॑ntAmanya॒ke sa॑me || tA hi madhyaM bharANAmindrAgnI adhikSitaH | tA u kavitvanA kavI pRcchyamAnA sakhIyate saM dhItamaznutaM narA nabhantAmanyake same ||

hk transliteration