Rig Veda

Progress:48.7%

अ॒ग्निर्जा॒ता दे॒वाना॑म॒ग्निर्वे॑द॒ मर्ता॑नामपी॒च्य॑म् । अ॒ग्निः स द्र॑विणो॒दा अ॒ग्निर्द्वारा॒ व्यू॑र्णुते॒ स्वा॑हुतो॒ नवी॑यसा॒ नभ॑न्तामन्य॒के स॑मे ॥ अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम् । अग्निः स द्रविणोदा अग्निर्द्वारा व्यूर्णुते स्वाहुतो नवीयसा नभन्तामन्यके समे ॥

sanskrit

Agni knows the birth of the gods; Agni knows the secrets of mankind; Agni is the giver of riches; Agni,duly worshipped with a new (oblation), sets open the doors (of opulence); may all our adversaries perish.

english translation

a॒gnirjA॒tA de॒vAnA॑ma॒gnirve॑da॒ martA॑nAmapI॒cya॑m | a॒gniH sa dra॑viNo॒dA a॒gnirdvArA॒ vyU॑rNute॒ svA॑huto॒ navI॑yasA॒ nabha॑ntAmanya॒ke sa॑me || agnirjAtA devAnAmagnirveda martAnAmapIcyam | agniH sa draviNodA agnirdvArA vyUrNute svAhuto navIyasA nabhantAmanyake same ||

hk transliteration

अ॒ग्निर्दे॒वेषु॒ संव॑सु॒: स वि॒क्षु य॒ज्ञिया॒स्वा । स मु॒दा काव्या॑ पु॒रु विश्वं॒ भूमे॑व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभ॑न्तामन्य॒के स॑मे ॥ अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा । स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे ॥

sanskrit

Agni has his abode among the gods, he (dwells) among pious people; he cherishes with plural asure manypious acts, as the earth all (beings); a god adorable among the gods; may all our adversaries perish.

english translation

a॒gnirde॒veSu॒ saMva॑su॒: sa vi॒kSu ya॒jJiyA॒svA | sa mu॒dA kAvyA॑ pu॒ru vizvaM॒ bhUme॑va puSyati de॒vo de॒veSu॑ ya॒jJiyo॒ nabha॑ntAmanya॒ke sa॑me || agnirdeveSu saMvasuH sa vikSu yajJiyAsvA | sa mudA kAvyA puru vizvaM bhUmeva puSyati devo deveSu yajJiyo nabhantAmanyake same ||

hk transliteration

यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिन्धु॑षु । तमाग॑न्म त्रिप॒स्त्यं म॑न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभ॑न्तामन्य॒के स॑मे ॥ यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु । तमागन्म त्रिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तामन्यके समे ॥

sanskrit

Let us approach that Agni who is ministered to by seven priess; who takes refuge in all rivers, who hasa triple dwelling plural ce, the slayer of the Dasyu for Mandhātā, who is foremost in sacrifices; may all our adversaries perish.

english translation

yo a॒gniH sa॒ptamA॑nuSaH zri॒to vizve॑Su॒ sindhu॑Su | tamAga॑nma tripa॒styaM ma॑ndhA॒turda॑syu॒hanta॑mama॒gniM ya॒jJeSu॑ pU॒rvyaM nabha॑ntAmanya॒ke sa॑me || yo agniH saptamAnuSaH zrito vizveSu sindhuSu | tamAganma tripastyaM mandhAturdasyuhantamamagniM yajJeSu pUrvyaM nabhantAmanyake same ||

hk transliteration

अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः । स त्रीँरे॑काद॒शाँ इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तः परि॑ष्कृतो॒ नभ॑न्तामन्य॒के स॑मे ॥ अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः । स त्रीँरेकादशाँ इह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्कृतो नभन्तामन्यके समे ॥

sanskrit

Agni, the sage, inhabits the three elementary regions; may he, intelligent, and richly decorated, themessenger (of the gods), here perform worship to the thrice eleven deities, and satisfy all our desires; may all our adversaries perish.

english translation

a॒gnistrINi॑ tri॒dhAtU॒nyA kSe॑ti vi॒dathA॑ ka॒viH | sa trI~re॑kAda॒zA~ i॒ha yakSa॑cca pi॒praya॑cca no॒ vipro॑ dU॒taH pari॑SkRto॒ nabha॑ntAmanya॒ke sa॑me || agnistrINi tridhAtUnyA kSeti vidathA kaviH | sa trI~rekAdazA~ iha yakSacca piprayacca no vipro dUtaH pariSkRto nabhantAmanyake same ||

hk transliteration

त्वं नो॑ अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि । त्वामाप॑: परि॒स्रुत॒: परि॑ यन्ति॒ स्वसे॑तवो॒ नभ॑न्तामन्य॒के स॑मे ॥ त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि । त्वामापः परिस्रुतः परि यन्ति स्वसेतवो नभन्तामन्यके समे ॥

sanskrit

You, ancient Agni, among men and gods, are alone to us the lord of wealth; the flowing waters confinedwithin their own banks flow around you;may all our adversaries perish.

english translation

tvaM no॑ agna A॒yuSu॒ tvaM de॒veSu॑ pUrvya॒ vasva॒ eka॑ irajyasi | tvAmApa॑: pari॒sruta॒: pari॑ yanti॒ svase॑tavo॒ nabha॑ntAmanya॒ke sa॑me || tvaM no agna AyuSu tvaM deveSu pUrvya vasva eka irajyasi | tvAmApaH parisrutaH pari yanti svasetavo nabhantAmanyake same ||

hk transliteration