Rig Veda

Progress:48.8%

यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिन्धु॑षु । तमाग॑न्म त्रिप॒स्त्यं म॑न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभ॑न्तामन्य॒के स॑मे ॥ यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु । तमागन्म त्रिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तामन्यके समे ॥

sanskrit

Let us approach that Agni who is ministered to by seven priess; who takes refuge in all rivers, who hasa triple dwelling plural ce, the slayer of the Dasyu for Mandhātā, who is foremost in sacrifices; may all our adversaries perish.

english translation

yo a॒gniH sa॒ptamA॑nuSaH zri॒to vizve॑Su॒ sindhu॑Su | tamAga॑nma tripa॒styaM ma॑ndhA॒turda॑syu॒hanta॑mama॒gniM ya॒jJeSu॑ pU॒rvyaM nabha॑ntAmanya॒ke sa॑me || yo agniH saptamAnuSaH zrito vizveSu sindhuSu | tamAganma tripastyaM mandhAturdasyuhantamamagniM yajJeSu pUrvyaM nabhantAmanyake same ||

hk transliteration