Rig Veda

Progress:48.7%

अ॒ग्निर्दे॒वेषु॒ संव॑सु॒: स वि॒क्षु य॒ज्ञिया॒स्वा । स मु॒दा काव्या॑ पु॒रु विश्वं॒ भूमे॑व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभ॑न्तामन्य॒के स॑मे ॥ अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा । स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे ॥

sanskrit

Agni has his abode among the gods, he (dwells) among pious people; he cherishes with plural asure manypious acts, as the earth all (beings); a god adorable among the gods; may all our adversaries perish.

english translation

a॒gnirde॒veSu॒ saMva॑su॒: sa vi॒kSu ya॒jJiyA॒svA | sa mu॒dA kAvyA॑ pu॒ru vizvaM॒ bhUme॑va puSyati de॒vo de॒veSu॑ ya॒jJiyo॒ nabha॑ntAmanya॒ke sa॑me || agnirdeveSu saMvasuH sa vikSu yajJiyAsvA | sa mudA kAvyA puru vizvaM bhUmeva puSyati devo deveSu yajJiyo nabhantAmanyake same ||

hk transliteration