Rig Veda

Progress:48.4%

अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै॑ । अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे॑ क॒विर॒न्तश्चर॑ति दू॒त्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥ अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै । अग्निर्देवाँ अनक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं नभन्तामन्यके समे ॥

sanskrit

I glorify the adorable Agni, (I invite) Agni with praise to the sacrifice, may Agni brighten the gods with theoblations at our sacrifice; the sage Agni traverses both (worlds discharging his function) as messenger of the gods; may all our adversaries perish.

english translation

a॒gnima॑stoSyR॒gmiya॑ma॒gnimI॒LA ya॒jadhyai॑ | a॒gnirde॒vA~ a॑naktu na u॒bhe hi vi॒dathe॑ ka॒vira॒ntazcara॑ti dU॒tyaM1॒॑ nabha॑ntAmanya॒ke sa॑me || agnimastoSyRgmiyamagnimILA yajadhyai | agnirdevA~ anaktu na ubhe hi vidathe kavirantazcarati dUtyaM nabhantAmanyake same ||

hk transliteration

न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषाम् । न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छन्त्वा॒मुरो॒ नभ॑न्तामन्य॒के स॑मे ॥ न्यग्ने नव्यसा वचस्तनूषु शंसमेषाम् । न्यराती रराव्णां विश्वा अर्यो अरातीरितो युच्छन्त्वामुरो नभन्तामन्यके समे ॥

sanskrit

(Propitiated), Agni, by our new praise baffle the hostile attempts of these against our person ns, consumethe enemies of those who are liberal (at sacred rites); may all our foolish assailants depart from here, may all our adversaries perish.

english translation

nya॑gne॒ navya॑sA॒ vaca॑sta॒nUSu॒ zaMsa॑meSAm | nyarA॑tI॒ rarA॑vNAM॒ vizvA॑ a॒ryo arA॑tIri॒to yu॑cchantvA॒muro॒ nabha॑ntAmanya॒ke sa॑me || nyagne navyasA vacastanUSu zaMsameSAm | nyarAtI rarAvNAM vizvA aryo arAtIrito yucchantvAmuro nabhantAmanyake same ||

hk transliteration

अग्ने॒ मन्मा॑नि॒ तुभ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ । स दे॒वेषु॒ प्र चि॑किद्धि॒ त्वं ह्यसि॑ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व॑तो॒ नभ॑न्तामन्य॒के स॑मे ॥ अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि । स देवेषु प्र चिकिद्धि त्वं ह्यसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे ॥

sanskrit

I pour into your mouth, Agni, praises as others (fill it) with delicious butter; do you amidst the godsacknowledge (them), for you are ancient, the giver of happiness, the messenger of Vivaśvat; may all our adversaries perish.

english translation

agne॒ manmA॑ni॒ tubhyaM॒ kaM ghR॒taM na ju॑hva A॒sani॑ | sa de॒veSu॒ pra ci॑kiddhi॒ tvaM hyasi॑ pU॒rvyaH zi॒vo dU॒to vi॒vasva॑to॒ nabha॑ntAmanya॒ke sa॑me || agne manmAni tubhyaM kaM ghRtaM na juhva Asani | sa deveSu pra cikiddhi tvaM hyasi pUrvyaH zivo dUto vivasvato nabhantAmanyake same ||

hk transliteration

तत्त॑द॒ग्निर्वयो॑ दधे॒ यथा॑यथा कृप॒ण्यति॑ । ऊ॒र्जाहु॑ति॒र्वसू॑नां॒ शं च॒ योश्च॒ मयो॑ दधे॒ विश्व॑स्यै दे॒वहू॑त्यै॒ नभ॑न्तामन्य॒के स॑मे ॥ तत्तदग्निर्वयो दधे यथायथा कृपण्यति । ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभन्तामन्यके समे ॥

sanskrit

Agni grants whatever food is solicited; invoked with offerings, he bestows on the worshippershappiness springing from tranquility and the enjoyment (of objects of sense); he is requisite for all invocation ofthe gods; may all our adversaries perish.

english translation

tatta॑da॒gnirvayo॑ dadhe॒ yathA॑yathA kRpa॒Nyati॑ | U॒rjAhu॑ti॒rvasU॑nAM॒ zaM ca॒ yozca॒ mayo॑ dadhe॒ vizva॑syai de॒vahU॑tyai॒ nabha॑ntAmanya॒ke sa॑me || tattadagnirvayo dadhe yathAyathA kRpaNyati | UrjAhutirvasUnAM zaM ca yozca mayo dadhe vizvasyai devahUtyai nabhantAmanyake same ||

hk transliteration

स चि॑केत॒ सही॑यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा । स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥ स चिकेत सहीयसाग्निश्चित्रेण कर्मणा । स होता शश्वतीनां दक्षिणाभिरभीवृत इनोति च प्रतीव्यं नभन्तामन्यके समे ॥

sanskrit

Agni is known by his most powerful and manifold deeds; he is the invoker of the eternals; surroundedby victims, he proceeds against the foe; may all our adversaries perish.

english translation

sa ci॑keta॒ sahI॑yasA॒gnizci॒treNa॒ karma॑NA | sa hotA॒ zazva॑tInAM॒ dakSi॑NAbhira॒bhIvR॑ta i॒noti॑ ca pratI॒vyaM1॒॑ nabha॑ntAmanya॒ke sa॑me || sa ciketa sahIyasAgnizcitreNa karmaNA | sa hotA zazvatInAM dakSiNAbhirabhIvRta inoti ca pratIvyaM nabhantAmanyake same ||

hk transliteration