Rig Veda

Progress:48.6%

स चि॑केत॒ सही॑यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा । स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्यं१॒॑ नभ॑न्तामन्य॒के स॑मे ॥ स चिकेत सहीयसाग्निश्चित्रेण कर्मणा । स होता शश्वतीनां दक्षिणाभिरभीवृत इनोति च प्रतीव्यं नभन्तामन्यके समे ॥

sanskrit

Agni is known by his most powerful and manifold deeds; he is the invoker of the eternals; surroundedby victims, he proceeds against the foe; may all our adversaries perish.

english translation

sa ci॑keta॒ sahI॑yasA॒gnizci॒treNa॒ karma॑NA | sa hotA॒ zazva॑tInAM॒ dakSi॑NAbhira॒bhIvR॑ta i॒noti॑ ca pratI॒vyaM1॒॑ nabha॑ntAmanya॒ke sa॑me || sa ciketa sahIyasAgnizcitreNa karmaNA | sa hotA zazvatInAM dakSiNAbhirabhIvRta inoti ca pratIvyaM nabhantAmanyake same ||

hk transliteration