Rig Veda

Progress:74.5%

यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः । विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥ यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥

sanskrit

I praise that Indra who is the lord of men, who proceeds irresistible in his chariots, the breaker-throughof all armies, the pre-eminent one, the slayer of Vṛtra.

english translation

yo rAjA॑ carSaNI॒nAM yAtA॒ rathe॑bhi॒radhri॑guH | vizvA॑sAM taru॒tA pRta॑nAnAM॒ jyeSTho॒ yo vR॑tra॒hA gR॒Ne || yo rAjA carSaNInAM yAtA rathebhiradhriguH | vizvAsAM tarutA pRtanAnAM jyeSTho yo vRtrahA gRNe ||

hk transliteration

इन्द्रं॒ तं शु॑म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ । हस्ता॑य॒ वज्र॒: प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्य॑: ॥ इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि । हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥

sanskrit

Puruhanman, honour that Indra for your protection, for in your upholder there is a two-fold might; heholds in his hand (to smite his enemies) the glorious thunderbolt great as the sun in heaven.

english translation

indraM॒ taM zu॑mbha puruhanma॒nnava॑se॒ yasya॑ dvi॒tA vi॑dha॒rtari॑ | hastA॑ya॒ vajra॒: prati॑ dhAyi darza॒to ma॒ho di॒ve na sUrya॑: || indraM taM zumbha puruhanmannavase yasya dvitA vidhartari | hastAya vajraH prati dhAyi darzato maho dive na sUryaH ||

hk transliteration

नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम् । इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसम् ॥ नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् । इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥

sanskrit

None can touch him by his deeds, who has made Indra his friend by sacrifices-- (Indra) ever givingfresh strength, to be hymned by all, great, unconquered, of ever-daring might.

english translation

naki॒STaM karma॑NA naza॒dyazca॒kAra॑ sa॒dAvR॑dham | indraM॒ na ya॒jJairvi॒zvagU॑rta॒mRbhva॑sa॒madhR॑STaM dhR॒SNvo॑jasam || nakiSTaM karmaNA nazadyazcakAra sadAvRdham | indraM na yajJairvizvagUrtamRbhvasamadhRSTaM dhRSNvojasam ||

hk transliteration

अषा॑ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि॑न्म॒हीरु॑रु॒ज्रय॑: । सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्याव॒: क्षामो॑ अनोनवुः ॥ अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः । सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥

sanskrit

(I laud) him who is not to be withstood, the mighty, the conqueror in hostile hosts; whom, when he was born, the strong rushing cows welcomed and the heavens and the earths praised.

english translation

aSA॑Lhamu॒graM pRta॑nAsu sAsa॒hiM yasmi॑nma॒hIru॑ru॒jraya॑: | saM dhe॒navo॒ jAya॑mAne anonavu॒rdyAva॒: kSAmo॑ anonavuH || aSALhamugraM pRtanAsu sAsahiM yasminmahIrurujrayaH | saM dhenavo jAyamAne anonavurdyAvaH kSAmo anonavuH ||

hk transliteration

यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी॑रु॒त स्युः । न त्वा॑ वज्रिन्त्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ॥ यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः । न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥

sanskrit

Indra, were there a hundred heavens to compare with you, or were there a hundred earths-- Othunderer, not even a thousand suns woudl reveal you-- yes, no created thing would fill you, nor heaven and earth.

english translation

yaddyAva॑ indra te za॒taM za॒taM bhUmI॑ru॒ta syuH | na tvA॑ vajrintsa॒hasraM॒ sUryA॒ anu॒ na jA॒tama॑STa॒ roda॑sI || yaddyAva indra te zataM zataM bhUmIruta syuH | na tvA vajrintsahasraM sUryA anu na jAtamaSTa rodasI ||

hk transliteration