Rig Veda

Progress:74.6%

नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम् । इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू॑र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो॑जसम् ॥ नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् । इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥

sanskrit

None can touch him by his deeds, who has made Indra his friend by sacrifices-- (Indra) ever givingfresh strength, to be hymned by all, great, unconquered, of ever-daring might.

english translation

naki॒STaM karma॑NA naza॒dyazca॒kAra॑ sa॒dAvR॑dham | indraM॒ na ya॒jJairvi॒zvagU॑rta॒mRbhva॑sa॒madhR॑STaM dhR॒SNvo॑jasam || nakiSTaM karmaNA nazadyazcakAra sadAvRdham | indraM na yajJairvizvagUrtamRbhvasamadhRSTaM dhRSNvojasam ||

hk transliteration